॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥
॥ सर्ग-५८॥
॥ sarga-58॥
ततस्तदमृतास्वादं गृध्रराजेन भाषितम् ।
निशम्य वदतो हृष्टास्ते वचः प्लवगर्षभाः ॥१॥
tatastadamṛtāsvādaṃ gṛdhrarājena bhāṣitam
niśamya vadato hṛṣṭāste vacaḥ plavagarṣabhāḥ
जाम्बवान्वै हरिश्रेष्ठः सह सर्वैः प्लवङ्गमैः ।
भूतलात्सहसोत्थाय गृध्रराजानमब्रवीत् ॥२॥
jāmbavānvai hariśreṣṭhaḥ saha sarvaiḥ plavaṅgamaiḥ
bhūtalātsahasotthāya gṛdhrarājānamabravīt
क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् ।
तदाख्यातु भवान्सर्वं गतिर्भव वनौकसाम् ॥३॥
kva sītā kena vā dṛṣṭā ko vā harati maithilīm
tadākhyātu bhavānsarvaṃ gatirbhava vanaukasām
को दाशरथिबाणानां वज्रवेगनिपातिनाम् ।
स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ॥४॥
ko dāśarathibāṇānāṃ vajraveganipātinām
svayaṃ lakṣmaṇamuktānāṃ na cintayati vikramam
स हरीन्प्रीतिसंयुक्तान्सीता श्रुतिसमाहितान् ।
पुनराश्वासयन्प्रीत इदं वचनमब्रवीत् ॥५॥
sa harīnprītisaṃyuktānsītā śrutisamāhitān
punarāśvāsayanprīta idaṃ vacanamabravīt
श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् ।
येन चापि ममाख्यातं यत्र चायतलोचना ॥६॥
śrūyatāmiha vaidehyā yathā me haraṇaṃ śrutam ।
yena cāpi mamākhyātaṃ yatra cāyatalocanā
अहमस्मिन्गिरौ दुर्गे बहुयोजनमायते ।
चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ॥७॥
ahamasmingirau durge bahuyojanamāyate
cirānnipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ
तं मामेवङ्गतं पुत्रः सुपार्श्वो नाम नामतः ।
आहारेण यथाकालं बिभर्ति पततां वरः ॥८॥
taṃ māmevaṅgataṃ putraḥ supārśvo nāma nāmataḥ
āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ
तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः ।
मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ॥९॥
tīkṣṇakāmāstu gandharvāstīkṣṇakopā bhujaṅgamāḥ
mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatastīkṣṇakṣudhā vayam
स कदा चित्क्षुधार्तस्य मम चाहारकाङ्क्षिणः ।
गतसूर्योऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ॥१०॥
sa kadā citkṣudhārtasya mama cāhārakāṅkṣiṇaḥ
gatasūryo’hani prāpto mama putro hyanāmiṣaḥ
स मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः ।
क्षुत्पिपासा परीतेन कुमारः पततां वरः ॥११॥
sa mayā vṛddhabhāvācca kopācca paribhartsitaḥ
kṣutpipāsā parītena kumāraḥ patatāṃ varaḥ
स ममाहारसंरोधात्पीडितः प्रीतिवर्धनः ।
अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् ॥१२॥
sa mamāhārasaṃrodhātpīḍitaḥ prītivardhanaḥ
anumānya yathātattvamidaṃ vacanamabravīt
अहं तात यथाकालमामिषार्थी खमाप्लुतः ।
महेन्द्रस्य गिरेर्द्वारमावृत्य च समास्थितः ॥१३॥
ahaṃ tāta yathākālamāmiṣārthī khamāplutaḥ
mahendrasya girerdvāramāvṛtya ca samāsthitaḥ
तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् ।
पन्थानमेकोऽध्यवसं संनिरोद्धुमवाङ्मुखः ॥१४॥
tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām
panthānameko’dhyavasaṃ saṃniroddhumavāṅmukhaḥ
तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् ।
स्त्रियमादाय गच्छन्वै भिन्नाञ्जनचयोपमः ॥१५॥
tatra kaścinmayā dṛṣṭaḥ sūryodayasamaprabhām
striyamādāya gacchanvai bhinnāñjanacayopamaḥ
सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः ।
तेन साम्ना विनीतेन पन्थानमभियाचितः ॥१६॥
so’hamabhyavahārārthī tau dṛṣṭvā kṛtaniścayaḥ
tena sāmnā vinītena panthānamabhiyācitaḥ
न हि सामोपपन्नानां प्रहर्ता विद्यते क्व चित् ।
नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः ॥१७॥
na hi sāmopapannānāṃ prahartā vidyate kva cit
nīceṣvapi janaḥ kaścitkimaṅga bata madvidhaḥ
स यातस्तेजसा व्योम सङ्क्षिपन्निव वेगतः ।
अथाहं खे चरैर्भूतैरभिगम्य सभाजितः ॥१८॥
sa yātastejasā vyoma saṅkṣipanniva vegataḥ
athāhaṃ khe carairbhūtairabhigamya sabhājitaḥ
दिष्ट्या जीवसि तातेति अब्रुवन्मां महर्षयः ।
कथं चित्सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम् ॥१९॥
diṣṭyā jīvasi tāteti abruvanmāṃ maharṣayaḥ
kathaṃ citsakalatro’sau gataste svastyasaṃśayam
एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः ।
स च मे रावणो राजा रक्षसां प्रतिवेदितः ॥२०॥
evamuktastato’haṃ taiḥ siddhaiḥ paramaśobhanaiḥ
sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ
हरन्दाशरथेर्भार्यां रामस्य जनकात्मजाम् ।
भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् ॥२१॥
harandāśaratherbhāryāṃ rāmasya janakātmajām
bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām
रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् ।
एष कालात्ययस्तावदिति वाक्यविदां वरः ॥२२॥
rāmalakṣmaṇayornāma krośantīṃ muktamūrdhajām
eṣa kālātyayastāvaditi vākyavidāṃ varaḥ
एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् ।
तच्छ्रुत्वापि हि मे बुद्धिर्नासीत्का चित्पराक्रमे ॥२३॥
etamarthaṃ samagraṃ me supārśvaḥ pratyavedayat
tacchrutvāpi hi me buddhirnāsītkā citparākrame
अपक्षो हि कथं पक्षी कर्म किं चिदुपक्रमेत् ।
यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना ॥२४॥
apakṣo hi kathaṃ pakṣī karma kiṃ cidupakramet
yattu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā
श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ।
वाङ्मतिभ्यां हि सार्वेषां करिष्यामि प्रियं हि वः ।
यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः ॥२५॥
śrūyatāṃ tatpravakṣyāmi bhavatāṃ pauruṣāśrayam
vāṅmatibhyāṃ hi sārveṣāṃ kariṣyāmi priyaṃ hi vaḥ
yaddhi dāśaratheḥ kāryaṃ mama tannātra saṃśayaḥ
ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः ।
सहिताः कपिराजेन देवैरपि दुरासदाः ॥२६॥
te bhavanto matiśreṣṭhā balavanto manasvinaḥ
sahitāḥ kapirājena devairapi durāsadāḥ
रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः ।
त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ॥२७॥
rāmalakṣmaṇabāṇāśca niśitāḥ kaṅkapatriṇaḥ
trayāṇāmapi lokānāṃ paryāptāstrāṇanigrahe
कामं खलु दशग्रीवस्तेजोबलसमन्वितः ।
भवतां तु समर्थानां न किं चिदपि दुष्करम् ॥२८॥
kāmaṃ khalu daśagrīvastejobalasamanvitaḥ
bhavatāṃ tu samarthānāṃ na kiṃ cidapi duṣkaram
तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः ।
न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥२९॥
tadalaṃ kālasaṅgena kriyatāṃ buddhiniścayaḥ
na hi karmasu sajjante buddhimanto bhavadvidhāḥ