|| वाल्मीकि रामायण – किष्किन्धाकाण्ड ||
|| vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ||

|| सर्ग १०||
|| sarga 10||

ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् |
अहं प्रसादयां चक्रे भ्रातरं प्रियकाम्यया ||१||
tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tamupāgatam |
ahaṃ prasādayāṃ cakre bhrātaraṃ priyakāmyayā ||1||

दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः |
अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः ||२||
diṣṭyāsi kuśalī prāpto nihataśca tvayā ripuḥ |
anāthasya hi me nāthastvameko’nāthanandanaḥ ||2||

इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् |
छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् ||३||
idaṃ bahuśalākaṃ te pūrṇacandramivoditam |
chatraṃ savālavyajanaṃ pratīcchasva mayodyatam ||3||

त्वमेव राजा मानार्हः सदा चाहं यथापुरा |
न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ||४||
tvameva rājā mānārhaḥ sadā cāhaṃ yathāpurā |
nyāsabhūtamidaṃ rājyaṃ tava niryātayāmyaham ||4||

मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण |
याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः ||५||
mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa |
yāce tvāṃ śirasā rājanmayā baddho’yamañjaliḥ ||5||

बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः |
राजभावे नियुक्तोऽहं शून्यदेशजिगीषया ||६||
balādasmi samāgamya mantribhiḥ puravāsibhiḥ |
rājabhāve niyukto’haṃ śūnyadeśajigīṣayā ||6||

स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः |
धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह ||७||
snigdhamevaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ |
dhiktvāmiti ca māmuktvā bahu tattaduvāca ha ||7||

प्रकृतीश्च समानीय मन्त्रिणश्चैव संमतान् |
मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ||८||
prakṛtīśca samānīya mantriṇaścaiva saṃmatān |
māmāha suhṛdāṃ madhye vākyaṃ paramagarhitam ||8||

विदितं वो यथा रात्रौ मायावी स महासुरः |
मां समाह्वयत क्रूरो युद्धाकाङ्क्षी सुदुर्मतिः ||९||
viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ |
māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ ||9||

तस्य तद्गर्जितं श्रुत्वा निःसृतोऽहं नृपालयात् |
अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ||१०||
tasya tadgarjitaṃ śrutvā niḥsṛto’haṃ nṛpālayāt |
anuyātaśca māṃ tūrṇamayaṃ bhrātā sudāruṇaḥ ||10||

स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः |
प्राद्रवद्भयसन्त्रस्तो वीक्ष्यावां तमनुद्रुतौ |
अनुद्रुतस्तु वेगेन प्रविवेश महाबिलम् ||११||
sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ |
prādravadbhayasantrasto vīkṣyāvāṃ tamanudrutau |
anudrutastu vegena praviveśa mahābilam ||11||

तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम् |
अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः ||१२||
taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahadbilam |
ayamukto’tha me bhrātā mayā tu krūradarśanaḥ ||12||

अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् |
बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ||१३||
ahatvā nāsti me śaktiḥ pratigantumitaḥ purīm |
biladvāri pratīkṣa tvaṃ yāvadenaṃ nihanmyaham ||13||

स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् |
तं च मे मार्गमाणस्य गतः संवत्सरस्तदा ||१४||
sthito’yamiti matvā tu praviṣṭo’haṃ durāsadam |
taṃ ca me mārgamāṇasya gataḥ saṃvatsarastadā ||14||

स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः |
निहतश्च मया तत्र सोऽसुरो बन्धुभिः सह ||१५||
sa tu dṛṣṭo mayā śatruranirvedādbhayāvahaḥ |
nihataśca mayā tatra so’suro bandhubhiḥ saha ||15||

तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् |
पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले ||१६||
tasyāsyāttu pravṛttena rudhiraugheṇa tadbilam |
pūrṇamāsīddurākrāmaṃ stanatastasya bhūtale ||16||

सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम् |
निष्क्रामन्नेव पश्यामि बिलस्य पिहितं मुखम् ||१७||
sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam |
niṣkrāmanneva paśyāmi bilasya pihitaṃ mukham ||17||

विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः |
यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः ||१८||
vikrośamānasya tu me sugrīveti punaḥ punaḥ |
yadā prativaco nāsti tato’haṃ bhṛśaduḥkhitaḥ ||18||

पादप्रहारैस्तु मया बहुशस्तद्विदारितम् |
ततोऽहं तेन निष्क्रम्य यथा पुनरुपागतः ||१९||
pādaprahāraistu mayā bahuśastadvidāritam |
tato’haṃ tena niṣkramya yathā punarupāgataḥ ||19||

तत्रानेनास्मि संरुद्धो राज्यं मार्गयतात्मनः |
सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ||२०||
tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ |
sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam ||20||

एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः |
तदा निर्वासयामास वाली विगतसाध्वसः ||२१||
evamuktvā tu māṃ tatra vastreṇaikena vānaraḥ |
tadā nirvāsayāmāsa vālī vigatasādhvasaḥ ||21||

तेनाहमपविद्धश्च हृतदारश्च राघव |
तद्भयाच्च महीकृत्स्ना क्रान्तेयं सवनार्णवा ||२२||
tenāhamapaviddhaśca hṛtadāraśca rāghava |
tadbhayācca mahīkṛtsnā krānteyaṃ savanārṇavā ||22||

ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः |
प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे ||२३||
ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ |
praviṣṭo’smi durādharṣaṃ vālinaḥ kāraṇāntare ||23||

एतत्ते सर्वमाख्यातं वैरानुकथनं महत् |
अनागसा मया प्राप्तं व्यसनं पश्य राघव ||२४||
etatte sarvamākhyātaṃ vairānukathanaṃ mahat |
anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava ||24||

वालिनस्तु भयार्तस्य सर्वलोकाभयङ्कर |
कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ||२५||
vālinastu bhayārtasya sarvalokābhayaṅkara |
kartumarhasi me vīra prasādaṃ tasya nigrahāt ||25||

एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् |
वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ||२६||
evamuktaḥ sa tejasvī dharmajño dharmasaṃhitam |
vacanaṃ vaktumārebhe sugrīvaṃ prahasanniva ||26||

अमोघाः सूर्यसङ्काशा ममेमे निशिताः शराः |
तस्मिन्वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः ||२७||
amoghāḥ sūryasaṅkāśā mameme niśitāḥ śarāḥ |
tasminvālini durvṛtte patiṣyanti ruṣānvitāḥ ||27||

यावत्तं न हि पश्येयं तव भार्यापहारिणम् |
तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः ||२८||
yāvattaṃ na hi paśyeyaṃ tava bhāryāpahāriṇam |
tāvatsa jīvetpāpātmā vālī cāritradūṣakaḥ ||28||

आत्मानुमानात्पश्यामि मग्नं त्वां शोकसागरे |
त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् ||२९||
ātmānumānātpaśyāmi magnaṃ tvāṃ śokasāgare |
tvāmahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam ||29||