|| वाल्मीकि रामायण – किष्किन्धाकाण्ड ||

|| सर्ग ८||

परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः |
लक्ष्मणस्याग्रजं राममिदं वचनमब्रवीत् ||१||
parituṣṭastu sugrīvastena vākyena vānaraḥ |
lakṣmaṇasyāgrajaṃ rāmamidaṃ vacanamabravīt ||1||

सर्वथाहमनुग्राह्यो देवतानामसंशयः |
उपपन्नगुणोपेतः सखा यस्य भवान्मम ||२||
sarvathāhamanugrāhyo devatānāmasaṃśayaḥ |
upapannaguṇopetaḥ sakhā yasya bhavānmama ||2||

शक्यं खलु भवेद्राम सहायेन त्वयानघ |
सुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो ||३||
śakyaṃ khalu bhavedrāma sahāyena tvayānagha |
surarājyamapi prāptuṃ svarājyaṃ kiṃ punaḥ prabho ||3||

सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव |
यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् ||४||
so’haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava |
yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam ||4||

अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः |
न तु वक्तुं समर्थोऽहं स्वयमात्मगतान्गुणान् ||५||
ahamapyanurūpaste vayasyo jñāsyase śanaiḥ |
na tu vaktuṃ samartho’haṃ svayamātmagatānguṇān ||5||

महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् |
निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव ||६||
mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām |
niścalā bhavati prītirdhairyamātmavatāmiva ||6||

रजतं वा सुवर्णं वा वस्त्राण्याभरणानि वा |
अविभक्तानि साधूनामवगच्छन्ति साधवः ||७||
rajataṃ vā suvarṇaṃ vā vastrāṇyābharaṇāni vā |
avibhaktāni sādhūnāmavagacchanti sādhavaḥ ||7||

आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा |
निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ||८||
āḍhyo vāpi daridro vā duḥkhitaḥ sukhito’pi vā |
nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ ||8||

धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः |
वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् ||९||
dhanatyāgaḥ sukhatyāgo dehatyāgo’pi vā punaḥ |
vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham ||9||

तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् |
लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ||१०||
tattathetyabravīdrāmaḥ sugrīvaṃ priyavādinam |
lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ ||10||

ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् |
सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् ||११||
tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam |
sugrīvaḥ sarvataścakṣurvane lolamapātayat ||11||

स ददर्श ततः सालमविदूरे हरीश्वरः |
सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम् ||१२||
sa dadarśa tataḥ sālamavidūre harīśvaraḥ |
supuṣpamīṣatpatrāḍhyaṃ bhramarairupaśobhitam ||12||

तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् |
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ||१३||
tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām |
sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ ||13||

तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् |
सालशाखां समुत्पाट्य विनीतमुपवेशयत् ||१४||
tāvāsīnau tato dṛṣṭvā hanūmānapi lakṣmaṇam |
sālaśākhāṃ samutpāṭya vinītamupaveśayat ||14||

ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा |
उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् ||१५||
tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā
uvāca praṇayādrāmaṃ harṣavyākulitākṣaram

अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः |
ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः ||१६||
ahaṃ vinikṛto bhrātrā carāmyeṣa bhayārditaḥ
ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ

सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः |
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ||१७||
so’haṃ trasto bhaye magno vasāmyudbhrāntacetanaḥ
vālinā nikṛto bhrātrā kṛtavairaśca rāghava

वालिनो मे भयार्तस्य सर्वलोकाभयङ्कर |
ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ||१८||
vālino me bhayārtasya sarvalokābhayaṅkara
mamāpi tvamanāthasya prasādaṃ kartumarhasi

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः |
प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ||१९||
evamuktastu tejasvī dharmajño dharmavatsalaḥ
pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasanniva

उपकारफलं मित्रमपकारोऽरिलक्षणम् |
अद्यैव तं हनिष्यामि तव भार्यापहारिणम् ||२०||
upakāraphalaṃ mitramapakāro’rilakṣaṇam
adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam

इमे हि मे महावेगाः पत्रिणस्तिग्मतेजसः |
कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः ||२१||
ime hi me mahāvegāḥ patriṇastigmatejasaḥ |
kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ ||21||

कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः |
सुपर्वाणः सुतीक्ष्णाग्रा सरोषा भुजगा इव ||२२||
kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ |
suparvāṇaḥ sutīkṣṇāgrā saroṣā bhujagā iva ||22||

भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम् |
शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ||२३||
bhrātṛsaṃjñamamitraṃ te vālinaṃ kṛtakilbiṣam |
śarairvinihataṃ paśya vikīrṇamiva parvatam ||23||

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः |
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ||२४||
rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ |
praharṣamatulaṃ lebhe sādhu sādhviti cābravīt ||24||

रामशोकाभिभूतोऽहं शोकार्तानां भवान्गतिः |
वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ||२५||
rāmaśokābhibhūto’haṃ śokārtānāṃ bhavāngatiḥ |
vayasya iti kṛtvā hi tvayyahaṃ paridevaye ||25||

त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकः |
कृतः प्राणैर्बहुमतः सत्येनापि शपाम्यहम् ||२६||
tvaṃ hi pāṇipradānena vayasyo me’gnisākṣikaḥ |
kṛtaḥ prāṇairbahumataḥ satyenāpi śapāmyaham ||26||

वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्यहम् |
दुःखमन्तर्गतं यन्मे मनो दहति नित्यशः ||२७||
vayasya iti kṛtvā ca visrabdhaṃ pravadāmyaham |
duḥkhamantargataṃ yanme mano dahati nityaśaḥ ||27||

एतावदुक्त्वा वचनं बाष्पदूषितलोचनः |
बाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम् ||२८||
etāvaduktvā vacanaṃ bāṣpadūṣitalocanaḥ |
bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum ||28||

बाष्पवेगं तु सहसा नदीवेगमिवागतम् |
धारयामास धैर्येण सुग्रीवो रामसंनिधौ ||२९||
bāṣpavegaṃ tu sahasā nadīvegamivāgatam |
dhārayāmāsa dhairyeṇa sugrīvo rāmasaṃnidhau ||29||

संनिगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे |
विनिःश्वस्य च तेजस्वी राघवं पुनरब्रवीत् ||३०||
saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe |
viniḥśvasya ca tejasvī rāghavaṃ punarabravīt ||30||

पुराहं वलिना राम राज्यात्स्वादवरोपितः |
परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा ||३१||
purāhaṃ valinā rāma rājyātsvādavaropitaḥ |
paruṣāṇi ca saṃśrāvya nirdhūto’smi balīyasā ||31||

हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी |
सुहृदश्च मदीया ये संयता बन्धनेषु ते ||३२||
hṛtā bhāryā ca me tena prāṇebhyo’pi garīyasī |
suhṛdaśca madīyā ye saṃyatā bandhaneṣu te ||32||

यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव |
बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया ||३३||
yatnavāṃśca suduṣṭātmā madvināśāya rāghava |
bahuśastatprayuktāśca vānarā nihatā mayā ||33||

शङ्कया त्वेतया चाहं दृष्ट्वा त्वामपि राघव |
नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति ||३४||
śaṅkayā tvetayā cāhaṃ dṛṣṭvā tvāmapi rāghava |
nopasarpāmyahaṃ bhīto bhaye sarve hi bibhyati ||34||

केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे |
अतोऽहं धारयाम्यद्य प्राणान्कृच्छ्रगतोऽपि सन् ||३५||
kevalaṃ hi sahāyā me hanumatpramukhāstvime |
ato’haṃ dhārayāmyadya prāṇānkṛcchragato’pi san ||35||

एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः |
सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते ||३६||
ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ |
saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite ||36||

सङ्क्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते |
स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः ||३७||
saṅkṣepastveṣa me rāma kimuktvā vistaraṃ hi te |
sa me jyeṣṭho ripurbhrātā vālī viśrutapauruṣaḥ ||37||

तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् |
सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् ||३८||
tadvināśāddhi me duḥkhaṃ pranaṣṭaṃ syādanantaram |
sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam ||38||

एष मे राम शोकान्तः शोकार्तेन निवेदितः |
दुःखितोऽदुःखितो वापि सख्युर्नित्यं सखा गतिः ||३९||
eṣa me rāma śokāntaḥ śokārtena niveditaḥ |
duḥkhito’duḥkhito vāpi sakhyurnityaṃ sakhā gatiḥ ||39||

श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत् |
किं निमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ||४०||
śrutvaitacca vaco rāmaḥ sugrīvamidamabravīt |
kiṃ nimittamabhūdvairaṃ śrotumicchāmi tattvataḥ ||40||

सुखं हि कारणं श्रुत्वा वैरस्य तव वानर |
आनन्तर्यं विधास्यामि सम्प्रधार्य बलाबलम् ||४१||
sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara |
ānantaryaṃ vidhāsyāmi sampradhārya balābalam ||41||

बलवान्हि ममामर्षः श्रुत्वा त्वामवमानितम् |
वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः ||४२||
balavānhi mamāmarṣaḥ śrutvā tvāmavamānitam |
vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ ||42||

हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः |
सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव ||४३||
hṛṣṭaḥ kathaya visrabdho yāvadāropyate dhanuḥ |
sṛṣṭaśca hi mayā bāṇo nirastaśca ripustava ||43||

एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना |
प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः ||४४||
evamuktastu sugrīvaḥ kākutsthena mahātmanā |
praharṣamatulaṃ lebhe caturbhiḥ saha vānaraiḥ ||44||

ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे |
वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे ||४५||
tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje |
vairasya kāraṇaṃ tattvamākhyātumupacakrame ||45||