|| वाल्मीकि रामायण – किष्किन्धाकाण्ड ||

|| सर्ग ६||

अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः |
हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः ||१||
ayamākhyāti me rāma sacivo mantrisattamaḥ |
hanumānyannimittaṃ tvaṃ nirjanaṃ vanamāgataḥ ||1||

लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव |
रक्षसापहृता भार्या मैथिली जनकात्मजा ||२||
lakṣmaṇena saha bhrātrā vasataśca vane tava |
rakṣasāpahṛtā bhāryā maithilī janakātmajā ||2||

त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता |
अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम् ||३||
tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā |
antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam ||3||

भार्यावियोगजं दुःखं नचिरात्त्वं विमोक्ष्यसे |
अहं तामानयिष्यामि नष्टां वेदश्रुतिं यथा ||४||
bhāryāviyogajaṃ duḥkhaṃ nacirāttvaṃ vimokṣyase |
ahaṃ tāmānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā ||4||

रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले |
अहमानीय दास्यामि तव भार्यामरिन्दम ||५||
rasātale vā vartantīṃ vartantīṃ vā nabhastale |
ahamānīya dāsyāmi tava bhāryāmarindama ||5||

इदं तथ्यं मम वचस्त्वमवेहि च राघव |
त्यज शोकं महाबाहो तां कान्तामानयामि ते ||६||
idaṃ tathyaṃ mama vacastvamavehi ca rāghava |
tyaja śokaṃ mahābāho tāṃ kāntāmānayāmi te ||6||

अनुमानात्तु जानामि मैथिली सा न संशयः |
ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा ||७||
anumānāttu jānāmi maithilī sā na saṃśayaḥ |
hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā ||7||

क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् |
स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ||८||
krośantī rāma rāmeti lakṣmaṇeti ca visvaram |
sphurantī rāvaṇasyāṅke pannagendravadhūryathā ||8||

आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् |
उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ||९||
ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam |
uttarīyaṃ tayā tyaktaṃ śubhānyābharaṇāni ca ||9||

तान्यस्माभिर्गृहीतानि निहितानि च राघव |
आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ||१०||
tānyasmābhirgṛhītāni nihitāni ca rāghava |
ānayiṣyāmyahaṃ tāni pratyabhijñātumarhasi ||10||

तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् |
आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे ||११||
tamabravīttato rāmaḥ sugrīvaṃ priyavādinam |
ānayasva sakhe śīghraṃ kimarthaṃ pravilambase ||11||

एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् |
प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ||१२||
evamuktastu sugrīvaḥ śailasya gahanāṃ guhām |
praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā ||12||

उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च |
इदं पश्येति रामाय दर्शयामास वानरः ||१३||
uttarīyaṃ gṛhītvā tu śubhānyābharaṇāni ca |
idaṃ paśyeti rāmāya darśayāmāsa vānaraḥ ||13||

ततो गृहीत्वा तद्वासः शुभान्याभरणानि च |
अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ||१४||
tato gṛhītvā tadvāsaḥ śubhānyābharaṇāni ca |
abhavadbāṣpasaṃruddho nīhāreṇeva candramāḥ ||14||

सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः |
हा प्रियेति रुदन्धैर्यमुत्सृज्य न्यपतत्क्षितौ ||१५||
sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ |
hā priyeti rudandhairyamutsṛjya nyapatatkṣitau ||15||

हृदि कृत्वा स बहुशस्तमलङ्कारमुत्तमम् |
निशश्वास भृशं सर्पो बिलस्थ इव रोषितः ||१६||
hṛdi kṛtvā sa bahuśastamalaṅkāramuttamam |
niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ ||16||

अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः |
परिदेवयितुं दीनं रामः समुपचक्रमे ||१७||
avicchinnāśruvegastu saumitriṃ vīkṣya pārśvataḥ |
paridevayituṃ dīnaṃ rāmaḥ samupacakrame ||17||

पश्य लक्ष्मण वैदेह्या सन्त्यक्तं ह्रियमाणया |
उत्तरीयमिदं भूमौ शरीराद्भूषणानि च ||१८||
paśya lakṣmaṇa vaidehyā santyaktaṃ hriyamāṇayā |
uttarīyamidaṃ bhūmau śarīrādbhūṣaṇāni ca ||18||

शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया |
उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ||१९||
śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā |
utsṛṣṭaṃ bhūṣaṇamidaṃ tathārūpaṃ hi dṛśyate ||19||

ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया |
रक्षसा रौद्ररूपेण मम प्राणसमा प्रिया ||२०||
brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā |
rakṣasā raudrarūpeṇa mama prāṇasamā priyā ||20||

क्व वा वसति तद्रक्षो महद्व्यसनदं मम |
यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् ||२१||
kva vā vasati tadrakṣo mahadvyasanadaṃ mama |
yannimittamahaṃ sarvānnāśayiṣyāmi rākṣasān ||21||

हरता मैथिलीं येन मां च रोषयता भृशम् |
आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ||२२||
haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam |
ātmano jīvitāntāya mṛtyudvāramapāvṛtam ||22||

मम दयिततमा हृता वनाद्रजनिचरेण विमथ्य येन सा |
कथय मम रिपुं तमद्य वै प्रवगपते यमसंनिधिं नयामि ||२३||
mama dayitatamā hṛtā vanādrajanicareṇa vimathya yena sā |
kathaya mama ripuṃ tamadya vai pravagapate yamasaṃnidhiṃ nayāmi ||23||