|| वाल्मीकि रामायण – किष्किन्धाकाण्ड ||
|| vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ||

|| सर्ग २||
|| sarga 2 ||

तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ |
वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् ||१||
tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau |
varāyudhadharau vīrau sugrīvaḥ śaṅkito’bhavat ||1||

उद्विग्नहृदयः सर्वा दिशः समवलोकयन् |
न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः ||२||
udvignahṛdayaḥ sarvā diśaḥ samavalokayan |
na vyatiṣṭhata kasmiṃściddeśe vānarapuṅgavaḥ ||2||

नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ |
कपेः परमभीतस्य चित्तं व्यवससाद ह ||३||
naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau |
kapeḥ paramabhītasya cittaṃ vyavasasāda ha ||3||

चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् |
सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह ||४||
cintayitvā sa dharmātmā vimṛśya gurulāghavam |
sugrīvaḥ paramodvignaḥ sarvairanucaraiḥ saha ||4||

ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः |
शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ ||५||
tataḥ sa sacivebhyastu sugrīvaḥ plavagādhipaḥ |
śaśaṃsa paramodvignaḥ paśyaṃstau rāmalakṣmaṇau ||5||

एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् |
छद्मना चीरवसनौ प्रचरन्ताविहागतौ ||६||
etau vanamidaṃ durgaṃ vālipraṇihitau dhruvam |
chadmanā cīravasanau pracarantāvihāgatau ||6||

ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ |
जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् ||७||
tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau |
jagmurgiritaṭāttasmādanyacchikharamuttamam ||7||

ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम् |
हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे ||८||
te kṣipramabhigamyātha yūthapā yūthaparṣabham |
harayo vānaraśreṣṭhaṃ parivāryopatasthire ||8||

एकमेकायनगताः प्लवमाना गिरेर्गिरिम् |
प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च ||९||
ekamekāyanagatāḥ plavamānā girergirim |
prakampayanto vegena girīṇāṃ śikharāṇi ca ||9||

ततः शाखामृगाः सर्वे प्लवमाना महाबलाः |
बभञ्जुश्च नगांस्तत्र पुष्पितान्दुर्गसंश्रितान् ||१०||
tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ |
babhañjuśca nagāṃstatra puṣpitāndurgasaṃśritān ||10||

आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम् |
मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा ||११||
āplavanto harivarāḥ sarvatastaṃ mahāgirim |
mṛgamārjāraśārdūlāṃstrāsayanto yayustadā ||11||

ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः |
सङ्गम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः ||१२||
tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ |
saṅgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ ||12||

ततस्तं भयसन्त्रस्तं वालिकिल्बिषशङ्कितम् |
उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः ||१३||
tatastaṃ bhayasantrastaṃ vālikilbiṣaśaṅkitam |
uvāca hanumānvākyaṃ sugrīvaṃ vākyakovidaḥ ||13||

यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुङ्गव |
तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् ||१४||
yasmādudvignacetāstvaṃ pradruto haripuṅgava |
taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam ||14||

यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः |
स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ||१५||
yasmāttava bhayaṃ saumya pūrvajātpāpakarmaṇaḥ |
sa neha vālī duṣṭātmā na te paśyāmyahaṃ bhayam ||15||

अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम |
लघुचित्ततयात्मानं न स्थापयसि यो मतौ ||१६||
aho śākhāmṛgatvaṃ te vyaktameva plavaṅgama |
laghucittatayātmānaṃ na sthāpayasi yo matau ||16||

बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर |
न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ||१७||
buddhivijñānasampanna iṅgitaiḥ sarvamācara |
na hyabuddhiṃ gato rājā sarvabhūtāni śāsti hi ||17||

सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः |
ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ||१८||
sugrīvastu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ |
tataḥ śubhataraṃ vākyaṃ hanūmantamuvāca ha ||18||

दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ |
कस्य न स्याद्भयं दृष्ट्वा एतौ सुरसुतोपमौ ||१९||
dīrghabāhū viśālākṣau śaracāpāsidhāriṇau |
kasya na syādbhayaṃ dṛṣṭvā etau surasutopamau ||19||

वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ |
राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ||२०||
vālipraṇihitāvetau śaṅke’haṃ puruṣottamau |
rājāno bahumitrāśca viśvāso nātra hi kṣamaḥ ||20||

अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः |
विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्ति हि ||२१||
arayaśca manuṣyeṇa vijñeyāśchannacāriṇaḥ |
viśvastānāmaviśvastāśchidreṣu praharanti hi ||21||

कृत्येषु वाली मेधावी राजानो बहुदर्शिनाः |
भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः ||२२||
kṛtyeṣu vālī medhāvī rājāno bahudarśināḥ |
bhavanti parahantāraste jñeyāḥ prākṛtairnaraiḥ ||22||

तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम |
शङ्कितानां प्रकारैश्च रूपव्याभाषणेन च ||२३||
tau tvayā prākṛtenaiva gatvā jñeyau plavaṅgama |
śaṅkitānāṃ prakāraiśca rūpavyābhāṣaṇena ca ||23||

लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि |
विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनः पुनः ||२४||
lakṣayasva tayorbhāvaṃ prahṛṣṭamanasau yadi |
viśvāsayanpraśaṃsābhiriṅgitaiśca punaḥ punaḥ ||24||

ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव |
प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ||२५||
mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṅgava |
prayojanaṃ praveśasya vanasyāsya dhanurdharau ||25||

शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम |
व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः ||२६||
śuddhātmānau yadi tvetau jānīhi tvaṃ plavaṅgama |
vyābhāṣitairvā rūpairvā vijñeyā duṣṭatānayoḥ ||26||

इत्येवं कपिराजेन सन्दिष्टो मारुतात्मजः |
चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ||२७||
ityevaṃ kapirājena sandiṣṭo mārutātmajaḥ |
cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau ||27||

तथेति सम्पूज्य वचस्तु तस्य कपेः सुभीतस्य दुरासदस्य |
महानुभावो हनुमान्ययौ तदा स यत्र रामोऽतिबलश्च लक्ष्मणः ||२८||
tatheti sampūjya vacastu tasya kapeḥ subhītasya durāsadasya |
mahānubhāvo hanumānyayau tadā sa yatra rāmo’tibalaśca lakṣmaṇaḥ ||28||