|| वाल्मीकि रामायण – किष्किन्धाकाण्ड ||
|| vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ||

|| सर्ग ४||
|| sarga 4||

ततः प्रहृष्टो हनुमान्कृत्यवानिति तद्वचः |
श्रुत्वा मधुरसम्भाषं सुग्रीवं मनसा गतः ||१||
tataḥ prahṛṣṭo hanumānkṛtyavāniti tadvacaḥ |
śrutvā madhurasambhāṣaṃ sugrīvaṃ manasā gataḥ ||1||

भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः |
यदयं कृत्यवान्प्राप्तः कृत्यं चैतदुपागतम् ||२||
bhavyo rājyāgamastasya sugrīvasya mahātmanaḥ |
yadayaṃ kṛtyavānprāptaḥ kṛtyaṃ caitadupāgatam ||2||

ततः परमसंहृष्टो हनुमान्प्लवगर्षभः |
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ||३||
tataḥ paramasaṃhṛṣṭo hanumānplavagarṣabhaḥ |
pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ ||3||

किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् |
आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् ||४||
kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam |
āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam ||4||

तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः |
आचचक्षे महात्मानं रामं दशरथात्मजम् ||५||
tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ |
ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam ||5||

राजा दशरथो नाम द्युतिमान्धर्मवत्सलः |
तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ||६||
rājā daśaratho nāma dyutimāndharmavatsalaḥ |
tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ ||6||

शरण्यः सर्वभूतानां पितुर्निर्देशपारगः |
वीरो दशरथस्यायं पुत्राणां गुणवत्तरः ||७||
śaraṇyaḥ sarvabhūtānāṃ piturnirdeśapāragaḥ |
vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ ||7||

राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः |
भार्यया च महातेजाः सीतयानुगतो वशी |
दिनक्षये महातेजाः प्रभयेव दिवाकरः ||८||
rājyādbhraṣṭo vane vastuṃ mayā sārdhamihāgataḥ |
bhāryayā ca mahātejāḥ sītayānugato vaśī |
dinakṣaye mahātejāḥ prabhayeva divākaraḥ ||8||

अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः |
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ||९||
ahamasyāvaro bhrātā guṇairdāsyamupāgataḥ |
kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ ||9||

सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः |
ऐश्वर्येण विहीनस्य वनवासाश्रितस्य च ||१०||
sukhārhasya mahārhasya sarvabhūtahitātmanaḥ |
aiśvaryeṇa vihīnasya vanavāsāśritasya ca ||10||

रक्षसापहृता भार्या रहिते कामरूपिणा |
तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता ||११||
rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā |
tacca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā ||11||

दनुर्नाम श्रियः पुत्रः शापाद्राक्षसतां गतः |
आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः ||१२||
danurnāma śriyaḥ putraḥ śāpādrākṣasatāṃ gataḥ |
ākhyātastena sugrīvaḥ samartho vānarādhipaḥ ||12||

स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् |
एवमुक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम् ||१३||
sa jñāsyati mahāvīryastava bhāryāpahāriṇam |
evamuktvā danuḥ svargaṃ bhrājamāno gataḥ sukham ||13||

एतत्ते सर्वमाख्यातं यथातथ्येन पृच्छतः |
अहं चैव हि रामश्च सुग्रीवं शरणं गतौ ||१४||
etatte sarvamākhyātaṃ yathātathyena pṛcchataḥ |
ahaṃ caiva hi rāmaśca sugrīvaṃ śaraṇaṃ gatau ||14||

एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः |
लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ||१५||
eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ |
lokanāthaḥ purā bhūtvā sugrīvaṃ nāthamicchati ||15||

शोकाभिभूते रामे तु शोकार्ते शरणं गते |
कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः ||१६||
śokābhibhūte rāme tu śokārte śaraṇaṃ gate |
kartumarhati sugrīvaḥ prasādaṃ saha yūthapaiḥ ||16||

एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् |
हनूमान्प्रत्युवाचेदं वाक्यं वाक्यविशारदः ||१७||
evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam |
hanūmānpratyuvācedaṃ vākyaṃ vākyaviśāradaḥ ||17||

ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः |
द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः ||१८||
īdṛśā buddhisampannā jitakrodhā jitendriyāḥ |
draṣṭavyā vānarendreṇa diṣṭyā darśanamāgatāḥ ||18||

स हि राज्याच्च विभ्रष्टः कृतवैरश्च वालिना |
हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम् ||१९||
sa hi rājyācca vibhraṣṭaḥ kṛtavairaśca vālinā |
hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam ||19||

करिष्यति स साहाय्यं युवयोर्भास्करात्मजः |
सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ||२०||
kariṣyati sa sāhāyyaṃ yuvayorbhāskarātmajaḥ |
sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe ||20||

इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिरा |
बभाषे सोऽभिगच्छामः सुग्रीवमिति राघवम् ||२१||
ityevamuktvā hanumāñślakṣṇaṃ madhurayā girā |
babhāṣe so’bhigacchāmaḥ sugrīvamiti rāghavam ||21||

एवं ब्रुवाणं धर्मात्मा हनूमन्तं स लक्ष्मणः |
प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ||२२||
evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ |
pratipūjya yathānyāyamidaṃ provāca rāghavam ||22||

कपिः कथयते हृष्टो यथायं मारुतात्मजः |
कृत्यवान्सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव ||२३||
kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ |
kṛtyavānso’pi samprāptaḥ kṛtakṛtyo’si rāghava ||23||

प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते |
नानृतं वक्ष्यते वीरो हनूमान्मारुतात्मजः ||२४||
prasannamukhavarṇaśca vyaktaṃ hṛṣṭaśca bhāṣate |
nānṛtaṃ vakṣyate vīro hanūmānmārutātmajaḥ ||24||

ततः स तु महाप्राज्ञो हनूमान्मारुतात्मजः |
जगामादाय तौ वीरौ हरिराजाय राघवौ ||२५||
tataḥ sa tu mahāprājño hanūmānmārutātmajaḥ |
jagāmādāya tau vīrau harirājāya rāghavau ||25||

स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः |
गिरिवरमुरुविक्रमः प्रयातः स शुभमतिः सह रामलक्ष्मणाभ्याम् ||२६||
sa tu vipulayaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavatprahṛṣṭaḥ |
girivaramuruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām ||26||