॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥

॥ सर्ग-५७॥
॥ sarga-57॥

इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः ।
सबाष्पो वानरान्गृध्रः प्रत्युवाच महास्वनः ॥१॥
ityuktaḥ karuṇaṃ vākyaṃ vānaraistyaktajīvitaiḥ
sabāṣpo vānarāngṛdhraḥ pratyuvāca mahāsvanaḥ

यवीयान्मम स भ्राता जटायुर्नाम वानराः ।
यमाख्यात हतं युद्धे रावणेन बलीयसा ॥२॥
yavīyānmama sa bhrātā jaṭāyurnāma vānarāḥ
yamākhyāta hataṃ yuddhe rāvaṇena balīyasā

वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये ।
न हि मे शक्तिरद्यास्ति भ्रातुर्वैरविमोक्षणे ॥३॥
vṛddhabhāvādapakṣatvācchṛṇvaṃstadapi marṣaye
na hi me śaktiradyāsti bhrāturvairavimokṣaṇe

पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ ।
आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ॥४॥
purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau
ādityamupayātau svo jvalantaṃ raśmimālinam

आवृत्याकाशमार्गेण जवेन स्म गतौ भृशम् ।
मध्यं प्राप्ते च सूर्ये च जटायुरवसीदति ॥५॥
āvṛtyākāśamārgeṇa javena sma gatau bhṛśam
madhyaṃ prāpte ca sūrye ca jaṭāyuravasīdati

तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् ।
पक्षाभ्यां छादयामास स्नेहात्परमविह्वलम् ॥६॥
tamahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhirarditam
pakṣābhyāṃ chādayāmāsa snehātparamavihvalam

निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरोत्तमाः ।
अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये ॥७॥
nirdagdhapakṣaḥ patito vindhye’haṃ vānarottamāḥ
ahamasminvasanbhrātuḥ pravṛttiṃ nopalakṣaye

जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा ।
युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा ॥८॥
jaṭāyuṣastvevamukto bhrātrā sampātinā tadā
yuvarājo mahāprājñaḥ pratyuvācāṅgadastadā

जटायुषो यदि भ्राता श्रुतं ते गदितं मया ।
आख्याहि यदि जानासि निलयं तस्य रक्षसः ॥९॥
jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā
ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ

अदीर्घदर्शिनं तं वा रावणं राक्षसाधिपम् ।
अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥१०॥
adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam
antike yadi vā dūre yadi jānāsi śaṃsa naḥ

ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः ।
आत्मानुरूपं वचनं वानरान्सम्प्रहर्षयन् ॥११॥
tato’bravīnmahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ
ātmānurūpaṃ vacanaṃ vānarānsampraharṣayan

निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवङ्गमाः ।
वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् ॥१२॥
nirdagdhapakṣo gṛdhro’haṃ gatavīryaḥ plavaṅgamāḥ
vāṅmātreṇa tu rāmasya kariṣye sāhyamuttamam

जानामि वारुणांल्लोकान्विष्णोस्त्रैविक्रमानपि ।
देवासुरविमर्दांश्च अमृतस्य च मन्थनम् ॥१३॥
jānāmi vāruṇāṃllokānviṣṇostraivikramānapi
devāsuravimardāṃśca amṛtasya ca manthanam

रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया ।
जरया च हृतं तेजः प्राणाश्च शिथिला मम ॥१४॥
rāmasya yadidaṃ kāryaṃ kartavyaṃ prathamaṃ mayā
jarayā ca hṛtaṃ tejaḥ prāṇāśca śithilā mama

तरुणी रूपसम्पन्ना सर्वाभरणभूषिता ।
ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ॥१५॥
taruṇī rūpasampannā sarvābharaṇabhūṣitā
hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā

क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी ।
भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती ॥१६॥
krośantī rāma rāmeti lakṣmaṇeti ca bhāminī
bhūṣaṇānyapavidhyantī gātrāṇi ca vidhunvatī

सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् ।
असिते राक्षसे भाति यथा वा तडिदम्बुदे ॥१७॥
sūryaprabheva śailāgre tasyāḥ kauśeyamuttamam
asite rākṣase bhāti yathā vā taḍidambude

तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् ।
श्रूयतां मे कथयतो निलयं तस्य रक्षसः ॥१८॥
tāṃ tu sītāmahaṃ manye rāmasya parikīrtanāt
śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ

पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च ।
अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः ॥१९॥
putro viśravasaḥ sākṣādbhrātā vaiśravaṇasya ca
adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākṣasaḥ

इतो द्वीपे समुद्रस्य सम्पूर्णे शतयोजने ।
तस्मिँल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा ॥२०॥
ito dvīpe samudrasya sampūrṇe śatayojane
tasmi~llaṅkā purī ramyā nirmitā viśvakarmaṇā

तस्यां वसति वैदेही दीना कौशेयवासिनी ।
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ॥२१॥
tasyāṃ vasati vaidehī dīnā kauśeyavāsinī
rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā

जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम् ।
लङ्कायामथ गुप्तायां सागरेण समन्ततः ॥२२॥
janakasyātmajāṃ rājñastasyāṃ drakṣyatha maithilīm
laṅkāyāmatha guptāyāṃ sāgareṇa samantataḥ

सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम् ।
आसाद्य दक्षिणं कूलं ततो द्रक्ष्यथ रावणम् ॥२३॥
samprāpya sāgarasyāntaṃ sampūrṇaṃ śatayojanam
āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam

तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः ।
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥२४॥
tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṅgamāḥ
jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha

आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः ।
द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः ॥२५॥
ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ
dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ

भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह ।
श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ॥२६॥
bhāsāstṛtīyaṃ gacchanti krauñcāśca kuraraiḥ saha
śyenāścaturthaṃ gacchanti gṛdhrā gacchanti pañcamam

बलवीर्योपपन्नानां रूपयौवनशालिनाम् ।
षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा ।
वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः ॥२७॥
balavīryopapannānāṃ rūpayauvanaśālinām
ṣaṣṭhastu panthā haṃsānāṃ vainateyagatiḥ parā
vainateyācca no janma sarveṣāṃ vānararṣabhāḥ

गर्हितं तु कृतं कर्म येन स्म पिशिताशनाः ।
इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा ॥२८॥
garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ
ihastho’haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā

अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा ।
तस्मादाहारवीर्येण निसर्गेण च वानराः ।
आयोजनशतात्साग्राद्वयं पश्याम नित्यशः ॥२९॥
asmākamapi sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā
tasmādāhāravīryeṇa nisargeṇa ca vānarāḥ
āyojanaśatātsāgrādvayaṃ paśyāma nityaśaḥ

अस्माकं विहिता वृत्तिर्निसार्गेण च दूरतः ।
विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् ॥३०॥
asmākaṃ vihitā vṛttirnisārgeṇa ca dūrataḥ
vihitā pādamūle tu vṛttiścaraṇayodhinām

उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः ।
अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ॥३१॥
upāyo dṛśyatāṃ kaścillaṅghane lavaṇāmbhasaḥ
abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha

समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् ।
प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ॥३२॥
samudraṃ netumicchāmi bhavadbhirvaruṇālayam
pradāsyāmyudakaṃ bhrātuḥ svargatasya mahātmanaḥ

ततो नीत्वा तु तं देशं तीरे नदनदीपतेः ।
निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः ॥३३॥
tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ
nirdagdhapakṣaṃ sampātiṃ vānarāḥ sumahaujasaḥ

पुनः प्रत्यानयित्वा वै तं देशं पतगेश्वरम् ।
बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ॥३४॥
punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram
babhūvurvānarā hṛṣṭāḥ pravṛttimupalabhya te