॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥
॥ सर्ग-५६॥
॥ sarga-56॥
Перевод с санскрита: Анна Устюгова

शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः ।
श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः ॥१॥
śokādbhraṣṭasvaramapi śrutvā te hariyūthapāḥ
śraddadhurnaiva tadvākyaṃ karmaṇā tasya śaṅkitāḥ
От горя дрожащий голос услышав, те повелители обезьян не поверили той речи, смущённые его действием.
ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः ।
चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति ॥२॥
te prāyamupaviṣṭāstu dṛṣṭvā gṛdhraṃ plavaṅgamāḥ
cakrurbuddhiṃ tadā raudrāṃ sarvānno bhakṣayiṣyati
Ты обезьяны, отрёкшиеся от жизни, увидев коршуна, сделали ужасное умозаключение: “Всех нас съест!”.
सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति ।
कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ॥३॥
sarvathā prāyamāsīnānyadi no bhakṣayiṣyati
kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhimito gatāḥ
“Если нас, полностью отрёкшихся от жизни, съест, станем исполнившие свой замысел, быстро ушедшие отсюда к достижению цели.”
एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः ।
अवतार्य गिरेः शृङ्गाद्गृध्रमाहाङ्गदस्तदा ॥४॥
etāṃ buddhiṃ tataścakruḥ sarve te vānararṣabhāḥ
avatārya gireḥ śṛṅgādgṛdhramāhāṅgadastadā
От того приняли такое решение все те быки среди обезьян. Спустив с вершины горы, Ангада сказал коршуну:
बभूवर्क्षरजो नाम वानरेन्द्रः प्रतापवान् ।
ममार्यः पार्थिवः पक्षिन्धार्मिकौ तस्य चात्मजौ ॥५॥
babhūvarkṣarajo nāma vānarendraḥ pratāpavān
mamāryaḥ pārthivaḥ pakṣindhārmikau tasya cātmajau
“Был по имени Рикшараджа – Повелитель обезьян, достойный, мой благородный царь, о птица, и его два справедливых сына,
सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ ।
लोके विश्रुतकर्माभूद्राजा वाली पिता मम ॥६॥
sugrīvaścaiva vālī ca putrāvoghabalāvubhau
loke viśrutakarmābhūdrājā vālī pitā mama
Сугрива же и Вали – два сына, многосильные оба. Стал известный своими делами царь Вали – мой отец.
राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः ।
रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् ॥७॥
rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ
rāmo dāśarathiḥ śrīmānpraviṣṭo daṇḍakāvanam
Царь всего мира, рода Икшваков, могучий воин Рама, сын Дашаратхи, великолепный, вошёл в лес Дандаку.
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।
पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः ।
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ॥८॥
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
piturnideśanirato dharmyaṃ panthānamāśritaḥ
tasya bhāryā janasthānādrāvaṇena hṛtā balāt
Вместе с братом Лакшманой и также вайдехийкой женой, исполняющий приказ отца, следующий праведным путем. Его жена из Джанастаханы Раваной насильно захвачена.
रामस्य च पितुर्मित्रं जटायुर्नाम गृध्रराट् ।
ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ॥९॥
rāmasya ca piturmitraṃ jaṭāyurnāma gṛdhrarāṭ
dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā
И друг отца Рамы по имени Джатаю, царь Коршунов, увидел Ситу Вайдехи, захватываемую сильным.
रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् ।
परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ॥१०॥
rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm
pariśrāntaśca vṛddhaśca rāvaṇena hato raṇe
Равану без колесницы сделав и заставив остановиться Митхилийку, и истощённый, и старый, Раваной убит в битве.
एवं गृध्रो हतस्तेन रावणेन बलीयसा ।
संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ॥११॥
evaṃ gṛdhro hatastena rāvaṇena balīyasā
saṃskṛtaścāpi rāmeṇa gataśca gatimuttamām
Так коршун, убитый тем Раваной более сильным, Рамой упокоенный и ушедший высшим путем.
ततो मम पितृव्येण सुग्रीवेण महात्मना ।
चकार राघवः सख्यं सोऽवधीत्पितरं मम ॥१२॥
tato mama pitṛvyeṇa sugrīveṇa mahātmanā
cakāra rāghavaḥ sakhyaṃ so’vadhītpitaraṃ mama
Затем Рагхава заключил дружбу с моим дядей Сугривой махатмой. Он убил моего отца.
मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ।
निहत्य वालिनं रामस्ततस्तमभिषेचयत् ॥१३॥
mama pitrā viruddho hi sugrīvaḥ sacivaiḥ saha
nihatya vālinaṃ rāmastatastamabhiṣecayat
Ведь с моим отцом враждовавший Сугрива вместе с министрами. Рама, убив Вали, затем его (Сугриву) сделал царём.
स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः ।
राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥१४॥
sa rājye sthāpitastena sugrīvo vānareśvaraḥ
rājā vānaramukhyānāṃ yena prasthāpitā vayam
Мы посланы тем, кто поставил в царстве того Сугриву, Повелителя обезьян, царя обезьяньих предводителей.
एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः ।
वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ॥१५॥
evaṃ rāmaprayuktāstu mārgamāṇāstatastataḥ
vaidehīṃ nādhigacchāmo rātrau sūryaprabhāmiva
Так Рамой направленные, ищущие здесь и там. Вайдехи не находим, как ночью солнца свет.
ते वयं दण्दकारण्यं विचित्य सुसमाहिताः ।
अज्ञानात्तु प्रविष्टाः स्म धरण्या विवृतं बिलम् ॥१६॥
te vayaṃ daṇdakāraṇyaṃ vicitya susamāhitāḥ
ajñānāttu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam
Те мы, очень внимательные, обыскав лес Дандаку, от незнания вошедшие в землёй раскрытую нору
मयस्य मायाविहितं तद्बिलं च विचिन्वताम् ।
व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ॥१७॥
mayasya māyāvihitaṃ tadbilaṃ ca vicinvatām
vyatītastatra no māso yo rājñā samayaḥ kṛtaḥ
И сделанную магией Майи, ту нору, у обыскивающих нас там истёк месяц, который назначен в качестве срока царём.
ते वयं कपिराजस्य सर्वे वचनकारिणः ।
कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ॥१८॥
te vayaṃ kapirājasya sarve vacanakāriṇaḥ
kṛtāṃ saṃsthāmatikrāntā bhayātprāyamupāsmahe
Те мы все обезьяньего царя слово выполняющие, установленное пребывание переступившие, от страха ждём уход из жизни.
क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे ।
गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥१९॥
kruddhe tasmiṃstu kākutsthe sugrīve ca salakṣmaṇe
gatānāmapi sarveṣāṃ tatra no nāsti jīvitam
При том разгневанном потомке Какутстхи, а также Сугриве с Лакшманой у нас всех нет жизни, даже вернувшихся туда.