॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥
॥ सर्ग-५२॥
॥ sarga-52॥
एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् ।
उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम् ॥१॥
evamuktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam
uvāca hanumānvākyaṃ tāmaninditaceṣṭitām
शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि ।
यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना ।
स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥२॥
śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi
yaḥ kṛtaḥ samayo’smākaṃ sugrīveṇa mahātmanā
sa tu kālo vyatikrānto bile ca parivartatām
सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि ॥३॥
sā tvamasmādbilādghorāduttārayitumarhasi
तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः ।
त्रातुमर्हसि नः सर्वान्सुग्रीवभयशङ्कितान् ॥४॥
tasmātsugrīvavacanādatikrāntāngatāyuṣaḥ
trātumarhasi naḥ sarvānsugrīvabhayaśaṅkitān
महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ।
तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः ॥५॥
mahacca kāryamasmābhiḥ kartavyaṃ dharmacāriṇi
taccāpi na kṛtaṃ kāryamasmābhiriha vāsibhiḥ
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ।
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ॥६॥
evamuktā hanumatā tāpasī vākyamabravīt
jīvatā duṣkaraṃ manye praviṣṭena nivartitum
तपसस्तु प्रभावेन नियमोपार्जितेन च ।
सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् ॥७॥
tapasastu prabhāvena niyamopārjitena ca
sarvāneva bilādasmāduddhariṣyāmi vānarān
निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः ।
न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः ॥८॥
nimīlayata cakṣūṃṣi sarve vānarapuṅgavāḥ
na hi niṣkramituṃ śakyamanimīlitalocanaiḥ
ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः ।
सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षिणः ॥९॥
tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ
sahasā pidadhurdṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ।
निमेषान्तरमात्रेण बिलादुत्तारितास्तया ॥१०॥
vānarāstu mahātmāno hastaruddhamukhāstadā
nimeṣāntaramātreṇa bilāduttāritāstayā
ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी ।
निःसृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥११॥
tatastānvānarānsarvāṃstāpasī dharmacāriṇī
niḥsṛtānviṣamāttasmātsamāśvāsyedamabravīt
एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलतायुतः ।
एष प्रस्रवणः शैलः सागरोऽयं महोदधिः ॥१२॥
eṣa vindhyo giriḥ śrīmānnānādrumalatāyutaḥ
eṣa prasravaṇaḥ śailaḥ sāgaro’yaṃ mahodadhiḥ
स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः ।
इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयम्प्रभा ॥१३॥
svasti vo’stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ
ityuktvā tadbilaṃ śrīmatpraviveśa svayamprabhā
ततस्ते ददृशुर्घोरं सागरं वरुणालयम् ।
अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम् ॥१४॥
tataste dadṛśurghoraṃ sāgaraṃ varuṇālayam
apāramabhigarjantaṃ ghorairūrmibhirākulam
मयस्य माया विहितं गिरिदुर्गं विचिन्वताम् ।
तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥१५॥
mayasya māyā vihitaṃ giridurgaṃ vicinvatām
teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ
विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे ।
उपविश्य महाभागाश्चिन्तामापेदिरे तदा ॥१६॥
vindhyasya tu gireḥ pāde samprapuṣpitapādape
upaviśya mahābhāgāścintāmāpedire tadā
ततः पुष्पातिभाराग्राँल्लताशतसमावृतान् ।
द्रुमान्वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः ॥१७॥
tataḥ puṣpātibhārāgrā~llatāśatasamāvṛtān
drumānvāsantikāndṛṣṭvā babhūvurbhayaśaṅkitāḥ
ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम् ।
नष्टसन्देशकालार्था निपेतुर्धरणीतले ॥१८॥
te vasantamanuprāptaṃ prativedya parasparam
naṣṭasandeśakālārthā nipeturdharaṇītale
स तु सिंहर्षभ स्कन्धः पीनायतभुजः कपिः ।
युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ॥१९॥
sa tu siṃharṣabha skandhaḥ pīnāyatabhujaḥ kapiḥ
yuvarājo mahāprājña aṅgado vākyamabravīt
शासनात्कपिराजस्य वयं सर्वे विनिर्गताः ।
मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते ॥२०॥
śāsanātkapirājasya vayaṃ sarve vinirgatāḥ
māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate
तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् ।
प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ॥२१॥
tasminnatīte kāle tu sugrīveṇa kṛte svayam
prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः ।
न क्षमिष्यति नः सर्वानपराधकृतो गतान् ॥२२॥
tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ
na kṣamiṣyati naḥ sarvānaparādhakṛto gatān
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ।
तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः ॥२३॥
apravṛttau ca sītāyāḥ pāpameva kariṣyati
tasmātkṣamamihādyaiva prāyopaviśanaṃ hi naḥ
त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च ।
यावन्न घातयेद्राजा सर्वान्प्रतिगतानितः ।
वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः ॥२४॥
tyaktvā putrāṃśca dārāṃśca dhanāni ca gṛhāṇi ca
yāvanna ghātayedrājā sarvānpratigatānitaḥ
vadhenāpratirūpeṇa śreyānmṛtyurihaiva naḥ
न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः ।
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा ॥२५॥
na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ
narendreṇābhiṣikto’smi rāmeṇākliṣṭakarmaṇā
स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् ।
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ॥२६॥
sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam
ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ
किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे ।
इहैव प्रायमासिष्ये पुण्ये सागररोधसि ॥२७॥
kiṃ me suhṛdbhirvyasanaṃ paśyadbhirjīvitāntare
ihaiva prāyamāsiṣye puṇye sāgararodhasi
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् ।
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥२८॥
etacchrutvā kumāreṇa yuvarājena bhāṣitam
sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyamabruvan
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः ।
अदृष्टायां च वैदेह्यां दृष्ट्वास्मांश्च समागतान् ॥२९॥
tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaśca rāghavaḥ
adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃśca samāgatān
राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ।
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ॥३०॥
rāghavapriyakāmārthaṃ ghātayiṣyatyasaṃśayam ।
na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ
प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे ।
अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः ॥३१॥
plavaṅgamānāṃ tu bhayārditānāṃ śrutvā vacastāra idaṃ babhāṣe
alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ
इदं हि माया विहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयम् ।
इहास्ति नो नैव भयं पुरन्दरान्न राघवाद्वानरराजतोऽपि वा ॥३२॥
idaṃ hi māyā vihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam
ihāsti no naiva bhayaṃ purandarānna rāghavādvānararājato’pi vā
श्रुत्वाङ्गदस्यापि वचोऽनुकूलम्ऊ चुश्च सर्वे हरयः प्रतीताः ।
यथा न हन्येम तथाविधानम्अ सक्तमद्यैव विधीयतां नः ॥३३॥
śrutvāṅgadasyāpi vaco’nukūlamū cuśca sarve harayaḥ pratītāḥ
yathā na hanyema tathāvidhānama saktamadyaiva vidhīyatāṃ naḥ