॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥

॥ सर्ग-५२॥
॥ sarga-52॥

Перевод с санскрита: Анна Устюгова

एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् ।
उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम् ॥१॥
evamuktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam
uvāca hanumānvākyaṃ tāmaninditaceṣṭitām
Так оповещённый хорошей,долгом связанной речью аскетки сказал Хануман речь той с безупречным поведением:

शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि ।
यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना ।
स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥२॥
śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi
yaḥ kṛtaḥ samayo’smākaṃ sugrīveṇa mahātmanā
sa tu kālo vyatikrānto bile ca parivartatām
“ Достигшие приюта у тебя мы есть все, о благочестивая, который для нас находящихся норе был Сугривой Махатмой установлен срок, то время же прошло.

सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि ॥३॥
sā tvamasmādbilādghorāduttārayitumarhasi
Ты та, кто должна поднять из этой страшной норы.

तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः ।
त्रातुमर्हसि नः सर्वान्सुग्रीवभयशङ्कितान् ॥४॥
tasmātsugrīvavacanādatikrāntāngatāyuṣaḥ
trātumarhasi naḥ sarvānsugrīvabhayaśaṅkitān
Потому, слово Сугривы преступивших, простившихся жизнью нас всех должна спасти, боящихся Сугривы.

महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ।
तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः ॥५॥
mahacca kāryamasmābhiḥ kartavyaṃ dharmacāriṇi
taccāpi na kṛtaṃ kāryamasmābhiriha vāsibhiḥ
И нами должно быть сделано большое дело, о благочестивая, нами, тут живущими, то дело ведь не сделано.”

एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ।
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ॥६॥
evamuktā hanumatā tāpasī vākyamabravīt
jīvatā duṣkaraṃ manye praviṣṭena nivartitum
Так оповещённая Хануманом аскетка сказала речь: “Думаю, сложно живым вернуться вошедшим.

तपसस्तु प्रभावेन नियमोपार्जितेन च ।
सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् ॥७॥
tapasastu prabhāvena niyamopārjitena ca
sarvāneva bilādasmāduddhariṣyāmi vānarān
Силой аскезы, накопленной ниямой, всех обезьян вытяну из этой норы.

निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः ।
न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः ॥८॥
nimīlayata cakṣūṃṣi sarve vānarapuṅgavāḥ
na hi niṣkramituṃ śakyamanimīlitalocanaiḥ
Закройте глаза все обезьяне герои, ведь с незакрытыми глазами невозможно выйти.”

ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः ।
सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षिणः ॥९॥
tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ
sahasā pidadhurdṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ
Затем все, закрывшие руками с нежными пальцами, тотчас закрыли глаза, взволнованные, ожидающие ухода.

वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ।
निमेषान्तरमात्रेण बिलादुत्तारितास्तया ॥१०॥
vānarāstu mahātmāno hastaruddhamukhāstadā
nimeṣāntaramātreṇa bilāduttāritāstayā
Обезьяны же махатмы, те, у кого лица были закрыты руками, тогда в мгновение ока из норы были подняты.

ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी ।
निःसृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥११॥
tatastānvānarānsarvāṃstāpasī dharmacāriṇī
niḥsṛtānviṣamāttasmātsamāśvāsyedamabravīt
Затем всем тем обезьянам, вышедшим из той норы, аскетка, благочестивая, передохнув, это сказала:

एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलतायुतः ।
एष प्रस्रवणः शैलः सागरोऽयं महोदधिः ॥१२॥
eṣa vindhyo giriḥ śrīmānnānādrumalatāyutaḥ
eṣa prasravaṇaḥ śailaḥ sāgaro’yaṃ mahodadhiḥ
“Это гора Виндхья, великолепная, наделенная различными деревьями и лианами. Это гора Прасравана, море и этот океан.

स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः ।
इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयम्प्रभा ॥१३॥
svasti vo’stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ
ityuktvā tadbilaṃ śrīmatpraviveśa svayamprabhā
Да будет вам удача, о обезьяньи герои! Я пойду в дом”, – так оповестив, в ту великолепную нору вошла Сваямпрабха.

ततस्ते ददृशुर्घोरं सागरं वरुणालयम् ।
अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम् ॥१४॥
tataste dadṛśurghoraṃ sāgaraṃ varuṇālayam
apāramabhigarjantaṃ ghorairūrmibhirākulam
Затем они увидели страшный океан- обитель Варуны – безбрежный, ревущий, наполненный ужасными волнами,

मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम् ।
तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥१५॥
mayasya māyāvihitaṃ giridurgaṃ vicinvatām
teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ
Сделанный силой волшебства Майи, труднодостижимый, так как окружён горами. У них, ищущих, прошёл месяц, который царь определил в качестве срока.

विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे ।
उपविश्य महाभागाश्चिन्तामापेदिरे तदा ॥१६॥
vindhyasya tu gireḥ pāde samprapuṣpitapādape
upaviśya mahābhāgāścintāmāpedire tadā
У подножия же горы Виндхьи с цветущими деревьями, расположившись, впали в беспокойство тогда.

ततः पुष्पातिभाराग्राँल्लताशतसमावृतान् ।
द्रुमान्वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः ॥१७॥
tataḥ puṣpātibhārāgrā~llatāśatasamāvṛtān
drumānvāsantikāndṛṣṭvā babhūvurbhayaśaṅkitāḥ
Затем деревья, чьи вершины тяжёлые от цветов, покрытых сотнями лиан,весенние, увидев, стали обеспокоенными от страха.

ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम् ।
नष्टसन्देशकालार्था निपेतुर्धरणीतले ॥१८॥
te vasantamanuprāptaṃ prativedya parasparam
naṣṭasandeśakālārthā nipeturdharaṇītale
Они, друг другу сообщив про пришедшую весну, у которых смысл времени приказа уничтожен, упали на поверхность Земли.

स तु सिंहर्षभस्कन्धः पीनायतभुजः कपिः ।
युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ॥१९॥
sa tu siṃharṣabhaskandhaḥ pīnāyatabhujaḥ kapiḥ
yuvarājo mahāprājña aṅgado vākyamabravīt
Тот же с плечами, как у Льва, с толстыми, длинными руками обезьяна- наследник- премудрый Ангада сказал речь:

शासनात्कपिराजस्य वयं सर्वे विनिर्गताः ।
मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते ॥२०॥
śāsanātkapirājasya vayaṃ sarve vinirgatāḥ
māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate
“Мы все отошедшие от приказа царя обезьян. О обезьяны, что же не осознаётся, что прошел месяц, пока мы находились в норе?

तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् ।
प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ॥२१॥
tasminnatīte kāle tu sugrīveṇa kṛte svayam
prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām
При том, что прошёл срок, лично Сугривой назначенный, уместно самоубийство сиденьем до смерти у всех обезьян.

तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः ।
न क्षमिष्यति नः सर्वानपराधकृतो गतान् ॥२२॥
tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ
na kṣamiṣyati naḥ sarvānaparādhakṛto gatān
Суровый нравом Сугрива, в положении хозяина утвердившийся, не простит нас всех, совершивших проступок, ушедших.

अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ।
तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः ॥२३॥
apravṛttau ca sītāyāḥ pāpameva kariṣyati
tasmātkṣamamihādyaiva prāyopaviśanaṃ hi naḥ
При отсутствии сведений о Сите именно зло причинит. Ведь поэтому здесь сегодня для нас самоубийство сидением до смерти.

त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च ।
यावन्न घातयेद्राजा सर्वान्प्रतिगतानितः ।
वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः ॥२४॥
tyaktvā putrāṃśca dārāṃśca dhanāni ca gṛhāṇi ca
yāvanna ghātayedrājā sarvānpratigatānitaḥ
vadhenāpratirūpeṇa śreyānmṛtyurihaiva naḥ
Оставляя и сыновей, и жён, и богатства, и дома, пока не убьёт царь всех возвратившихся отсюда. Для нас лучше смерть здесь, с убийством не сравнимая.

न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः ।
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा ॥२५॥
na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ
narendreṇābhiṣikto’smi rāmeṇākliṣṭakarmaṇā
Я не Сугривой помазанный в Наследники, я есть помазанный царём людей Рамой, чьи действия неутомимы.

स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् ।
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ॥२६॥
sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam
ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ
Тот царь, враждующий, меня нарушившего увидев, убьёт острой палкой, твёрдый в своём решении.

किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे ।
इहैव प्रायमासिष्ये पुण्ये सागररोधसि ॥२७॥
kiṃ me suhṛdbhirvyasanaṃ paśyadbhirjīvitāntare
ihaiva prāyamāsiṣye puṇye sāgararodhasi
Что толку мне в смотрящих казнь друзьях в конце жизни, именно здесь буду сидеть до смерти на благом берегу океана.”

एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् ।
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥२८॥
etacchrutvā kumāreṇa yuvarājena bhāṣitam
sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyamabruvan
Услышав это сказанное царевичем-наследником, все те лучшие обезьяны грустную речь сказали:

तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः ।
अदृष्टायां च वैदेह्यां दृष्ट्वास्मांश्च समागतान् ॥२९॥
tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaśca rāghavaḥ
adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃśca samāgatān
“Резкий нравом Сугрива и склонный к доброте Рагхава, увидев нас вернувшихся при не наблюдаемой Сите,

राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ।
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ॥३०॥
rāghavapriyakāmārthaṃ ghātayiṣyatyasaṃśayam ।
na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ
Ради желания проявить доброту по отношению к Рагхаве, несомненно убьёт. Негодно хождение провинившихся рядом с господином.”

प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे ।
अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः ॥३१॥
plavaṅgamānāṃ tu bhayārditānāṃ śrutvā vacastāra idaṃ babhāṣe
alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ
Обезьян, мучимых страхом, услышав, Тара эту речь сказал: “Хватит отчаянья! В нору попав, будем жить все, если вам нравится!

इदं हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयम् ।
इहास्ति नो नैव भयं पुरन्दरान्न राघवाद्वानरराजतोऽपि वा ॥३२॥
idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam
ihāsti no naiva bhayaṃ purandarānna rāghavādvānararājato’pi vā
В эту же Майей сделанную, очень труднодоступную, с многочисленными деревьями, водой, едой, напитками, здесь нет для нас опасности ни от Пурандары, не от Рагхавы или даже обезьяннего царя.”

श्रुत्वाङ्गदस्यापि वचोऽनुकूलमूचुश्च सर्वे हरयः प्रतीताः ।
यथा न हन्येम तथा विधानमसक्तमद्यैव विधीयतां नः ॥३३॥
śrutvāṅgadasyāpi vaco’nukūlamū cuśca sarve harayaḥ pratītāḥ
yathā na hanyema tathā vidhānamasaktamadyaiva vidhīyatāṃ naḥ
Услышав приятную речь Ангады, и сказали все обезьяны радостные: “Как мы не будем убиты, так исполнение без препятствий и сопротивления уже сейчас пусть будет выполнено у нас!”