॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥
॥ सर्ग-५०॥
॥ sarga-50॥
Перевод с санскрита: Анна Устюгова

इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् ।
अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ॥१॥
ityuktvā hanumāṃstatra punaḥ kṛṣṇājināmbarām
abravīttāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm
Сказав так, Хануман там снова говорил той одетой в шкуру чёрный антилопы, выдающийся, благочестивой аскетке:
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ।
क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ॥२॥
idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam
kṣutpipāsāpariśrāntāḥ parikhinnāśca sarvaśaḥ
“В эту нору, темнотой покрытую, вошедшие внезапно, голодный и жаждущие, уставшие, истощённые полностью.
महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः ।
इमांस्त्वेवंविधान्भावान्विविधानद्भुतोपमान् ।
दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः ॥३॥
mahaddharaṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ
imāṃstvevaṃvidhānbhāvānvividhānadbhutopamān
dṛṣṭvā vayaṃ pravyathitāḥ sambhrāntā naṣṭacetasaḥ
В большое отверстие в земле только что вошедшие, жаждущие, эти такого вида вещи, разнообразные, похожие на чудо увидев, мы были испуганы, сбиты с толку, ошеломлены.
कस्येमे काञ्चना वृक्षास्तरुणादित्यसंनिभाः ।
शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ॥४॥
kasyeme kāñcanā vṛkṣāstaruṇādityasaṃnibhāḥ
śucīnyabhyavahāryāṇi mūlāni ca phalāni ca
Кого эти золотые деревья, подобные восходящему Солнцу, чистые яства, и коренья, и плоды,
काञ्चनानि विमानानि राजतानि गृहाणि च ।
तपनीयगवाक्षाणि मणिजालावृतानि च ॥५॥
kāñcanāni vimānāni rājatāni gṛhāṇi ca
tapanīyagavākṣāṇi maṇijālāvṛtāni ca
Золотые дворцы и серебряные дома, из чистого золота круглые окна, покрытые жемчужной сеткой,
पुष्पिताः फालवन्तश्च पुण्याः सुरभिगन्धिनः ।
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा ॥६॥
puṣpitāḥ phālavantaśca puṇyāḥ surabhigandhinaḥ
ime jāmbūnadamayāḥ pādapāḥ kasya tejasā
Цветущие, плодоносящие, чистые, пахнущие ароматами, эти сделанные из золота деревья благодаря чьей силе?
काञ्चनानि च पद्मानि जातानि विमले जले ।
कथं मत्स्याश्च सौवर्णा चरन्ति सह कच्छपैः ॥७॥
kāñcanāni ca padmāni jātāni vimale jale
kathaṃ matsyāśca sauvarṇā caranti saha kacchapaiḥ
И золотые лотосы появились в чистой воде, как и рыбы золотые ходят вместе с черепахами.
आत्मानमनुभावं च कस्य चैतत्तपोबलम् ।
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि ॥८॥
ātmānamanubhāvaṃ ca kasya caitattapobalam
ajānatāṃ naḥ sarveṣāṃ sarvamākhyātumarhasi
Чей дух и мощь, сила аскез нам, незнающим, всем ты должна рассказать всё.”
एवमुक्ता हनुमता तापसी धर्मचारिणी ।
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता ॥९॥
evamuktā hanumatā tāpasī dharmacāriṇī
pratyuvāca hanūmantaṃ sarvabhūtahite ratā
Так оповещённая Хануманом, аскетка, благочестивая, находящая удовольствие в благе для всех существ, сказала Хануману:
मयो नाम महातेजा मायावी दानवर्षभः ।
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् ॥१०॥
mayo nāma mahātejā māyāvī dānavarṣabhaḥ
tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam
“Великолепный волшебник, лучший из данавов, по имени Майя. Им созданы этот весь золотой лес с помощью магии.
पुरा दानवमुख्यानां विश्वकर्मा बभूव ह ।
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ॥११॥
purā dānavamukhyānāṃ viśvakarmā babhūva ha
yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam
Раньше среди главных данавов был Вишвакарма, которым создан золотой, дивный, лучший из дворцов.
स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।
पितामहाद्वरं लेभे सर्वमौशनसं धनम् ॥१२॥
sa tu varṣasahasrāṇi tapastaptvā mahāvane
pitāmahādvaraṃ lebhe sarvamauśanasaṃ dhanam
Он же тысячи лет практикуя аскезу в большом лесу, от Брахмы дар получил – всё состояние Ушанаса.
विधाय सर्वं बलवान्सर्वकामेश्वरस्तदा ।
उवास सुखितः कालं कंचिदस्मिन्महावने ॥१३॥
vidhāya sarvaṃ balavānsarvakāmeśvarastadā
uvāsa sukhitaḥ kālaṃ kaṃcidasminmahāvane
Распределив всё, сильный Повелитель всех желаний тогда жил, обрадованный, какое-то время в этом большом лесу.
तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् ।
विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः ॥१४॥
tamapsarasi hemāyāṃ saktaṃ dānavapuṅgavam
vikramyaivāśaniṃ gṛhya jaghāneśaḥ purandaraḥ
На того лучшего из данавов, привязанного к апсаре Хеме, напав же, вспышку молнии схватив, убил Пурандара Владыка.
इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् ।
शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम् ॥१५॥
idaṃ ca brahmaṇā dattaṃ hemāyai vanamuttamam
śāśvataḥ kāmabhogaśca gṛhaṃ cedaṃ hiraṇmayam
И этот подарен Брахмой Хеме лучший лес, вечный и удовлетворяющий желания, и этот золотой дом.
दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा ।
इदं रक्षामि भवनं हेमाया वानरोत्तम ॥१६॥
duhitā merusāvarṇerahaṃ tasyāḥ svayaṃprabhā
idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama
Дочь Мерусароварни я, Сваямпрабха, охраняю это её жилище Хемы, о лучший из обезьян.
मम प्रियसखी हेमा नृत्तगीतविशारदा ।
तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् ॥१७॥
mama priyasakhī hemā nṛttagītaviśāradā
tayā dattavarā cāsmi rakṣāmi bhavanottamam
Моя милая подруга Хема искусная в танце и пении, я есть та, которой дано в качестве подарка, охраняю лучшее жилище.
किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ ।
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ॥१८॥
kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha
kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhirupalakṣitam
По какому делу или какой причине достигаете глухие местности, и как этот труднодоступный лес вами замечен?
इमान्यभ्यवहार्याणि मूलानि च फलानि च ।
भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ ॥१९॥
imānyabhyavahāryāṇi mūlāni ca phalāni ca
bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktumarhatha
Эти съедобные и коренья, и плоды съев, и выпив всё питьё, мне должны сказать!”