॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥
॥ सर्ग-४४॥
॥ sarga-44॥
Перевод с санскрита: Анна Устюгова
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः ।
शलभा इव सञ्चाद्य मेदिनीं सम्प्रतस्थिरे ॥१॥
tadugraśāsanaṃ bharturvijñāya haripuṅgavāḥ
śalabhā iva sañcādya medinīṃ sampratasthire
Тот строгий приказ повелителя узнав, обезьяньи герои, как саранча, покрыв, землю отправились в путь.
रामः प्रस्रवणे तस्मिन्न्यवसत्सहलक्ष्मणः ।
प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः ॥२॥
rāmaḥ prasravaṇe tasminnyavasatsahalakṣmaṇaḥ
pratīkṣamāṇastaṃ māsaṃ yaḥ sītādhigame kṛtaḥ
Рама ожидающий вместе с Лакшманом жил на этой Прасраване (горе) тот месяц, который сделан в достижении Ситы.
उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् ।
प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा ॥३॥
uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām ।
pratasthe sahasā vīro hariḥ śatabalistadā
Тогда в северную, прекрасную землю, окружённую горами, тотчас отправился герой обезьяна Шатавали.
पूर्वां दिशं प्रति ययौ विनतो हरियूथपः ॥४॥
pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ
К Восточной земле пошёл обезьяний вожак Вината.
ताराङ्गदादिसहितः प्लवगः पवनात्मजः ।
अगस्त्यचरितामाशां दक्षिणां हरियूथपः ॥५॥
tārāṅgadādi sahitaḥ plavagaḥ pavanātmajaḥ
agastyacaritāmāśāṃ dakṣiṇāṃ hariyūthapaḥ
Обезьяна, сын ветра, обезьяний вожак, вместе с Тарой, Ангадой и другими в сторону, где живёт Агастья, южную.
पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरः ।
प्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम् ॥६॥
paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ
pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām
В западную же землю очень охраняемую Варуной, ужасную, Сушена, повелитель обезьян, лучший из обезьян, отправился.
ततः सर्वा दिशो राजा चोदयित्वा यथातथम् ।
कपिसेनापतीन्मुख्यान्मुमोद सुखितः सुखम् ॥७॥
tataḥ sarvā diśo rājā codayitvā yathātatham
kapisenāpatīnmukhyānmumoda sukhitaḥ sukham
Затем во все стороны направив должным образом главных повелителей обезьяньего войска, царь приятно обрадовался, счастливый.
एवं सञ्चोदिताः सर्वे राज्ञा वानरयूथपाः ।
स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे ॥८॥
evaṃ sañcoditāḥ sarve rājñā vānarayūthapāḥ
svāṃ svāṃ diśamabhipretya tvaritāḥ sampratasthire
Так побуждённые царём все обезьяньи вожаки, каждый к своей земле подходя, спешившие, отправились в путь.
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
क्ष्वेलन्तो धावमानाश्च ययुः प्लवगसत्तमाः ।
आनयिष्यामहे सीतां हनिष्यामश्च रावणम् ॥९॥
nadantaśconnadantaśca garjantaśca plavaṅgamāḥ
kṣvelanto dhāvamānāśca yayuḥ plavagasattamāḥ
ānayiṣyāmahe sītāṃ haniṣyāmaśca rāvaṇam
И ревущие, и вскрикивающие, и рычащие обезьяны, прыгающие и бегущие, шли лучшие из обезьян: “Доставим Ситу и убьём Равану!”
अहमेको हनिष्यामि प्राप्तं रावणमाहवे ।
ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ॥१०॥
ahameko haniṣyāmi prāptaṃ rāvaṇamāhave
tataśconmathya sahasā hariṣye janakātmajām
«Я один убью достигнутого Равану в борьбе и затем, убив, тот час получу родную дочь Джанаки».
वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति ।
एक एवाहरिष्यामि पातालादपि जानकीम् ॥११॥
vepamānāṃ śrameṇādya bhavadbhiḥ sthīyatāmiti
eka evāhariṣyāmi pātālādapi jānakīm
“Трясущуюся от усталости Джанаки сейчас я один заберу даже из Паталы. А Вы оставайтесь!”
विधमिष्याम्यहं वृक्षान्दारयिष्याम्यहं गिरीन् ।
धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ॥१२॥
vidhamiṣyāmyahaṃ vṛkṣāndārayiṣyāmyahaṃ girīn
dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān
“Я рассею деревья, я разобью горы, землю разобью, взволную океаны!”
अहं योजनसङ्ख्यायाः प्लविता नात्र संशयः ।
शतं योजनसङ्ख्यायाः शतं समधिकं ह्यहम् ॥१३॥
ahaṃ yojanasaṅkhyāyāḥ plavitā nātra saṃśayaḥ
śataṃ yojanasaṅkhyāyāḥ śataṃ samadhikaṃ hyaham
“Я прыгну на йоджину, здесь нет сомнения, на 100 йоджин, я же ещё на сотню!”
भूतले सागरे वापि शैलेषु च वनेषु च ।
पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ॥१४॥
bhūtale sāgare vāpi śaileṣu ca vaneṣu ca
pātālasyāpi vā madhye na mamācchidyate gatiḥ
“Землёй, океаном или же горами, или лесами, или даже в серединой Паталы – мой путь не ограничится!”
इत्येकैकं तदा तत्र वानरा बलदर्पिताः ।
ऊचुश्च वचनं तस्मिन्हरिराजस्य संनिधौ ॥१५॥
ityekaikaṃ tadā tatra vānarā baladarpitāḥ
ūcuśca vacanaṃ tasminharirājasya saṃnidhau
Так один за другим тогда там обезьяны, гордящиеся силой, сказали ему речь в присутствии обезьяньего царя.