|| वाल्मीकि रामायण – किष्किन्धाकाण्ड ||
|| vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ||

|| सर्ग ३||
|| sarga 3||

वचो विज्ञाय हनुमान्सुग्रीवस्य महात्मनः |
पर्वतादृष्यमूकात्तु पुप्लुवे यत्र राघवौ ||१||
vaco vijñāya hanumānsugrīvasya mahātmanaḥ |
parvatādṛṣyamūkāttu pupluve yatra rāghavau ||1||

स तत्र गत्वा हनुमान्बलवान्वानरोत्तमः |
उपचक्राम तौ वाग्भिर्मृद्वीभिः सत्यविक्रमः ||२||
sa tatra gatvā hanumānbalavānvānarottamaḥ |
upacakrāma tau vāgbhirmṛdvībhiḥ satyavikramaḥ ||2||

स्वकं रूपं परित्यज्य भिक्षुरूपेण वानरः |
आबभाषे च तौ वीरौ यथावत्प्रशशंस च ||३||
svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ |
ābabhāṣe ca tau vīrau yathāvatpraśaśaṃsa ca ||3||

राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ |
देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ||४||
rājarṣidevapratimau tāpasau saṃśitavratau ।
deśaṃ kathamimaṃ prāptau bhavantau varavarṇinau ॥4॥

त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः |
पम्पातीररुहान्वृक्षान्वीक्षमाणौ समन्ततः ||५||
trāsayantau mṛgagaṇānanyāṃśca vanacāriṇaḥ ।
pampātīraruhānvṛkṣānvīkṣamāṇau samantataḥ ॥5॥

इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ |
धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ ||६||
imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau ।
dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau ॥6॥

सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ |
शक्रचापनिभे चापे प्रगृह्य विपुलैर्भुजैः ||७||
siṃhaviprekṣitau vīrau siṃhātibalavikramau ।
śakracāpanibhe cāpe pragṛhya vipulairbhujaiḥ ॥7॥

श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ |
हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ||८||
śrīmantau rūpasampannau vṛṣabhaśreṣṭhavikramau ।
hastihastopamabhujau dyutimantau nararṣabhau ॥8॥

प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः |
राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ ||९||
prabhayā parvatendro’yaṃ yuvayoravabhāsitaḥ ।
rājyārhāvamaraprakhyau kathaṃ deśamihāgatau ॥9॥

पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ |
अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ ||१०||
padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau ।
anyonyasadṛśau vīrau devalokādivāgatau ॥10॥

यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुन्धराम् |
विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ ||११||
yadṛcchayeva samprāptau candrasūryau vasundharām |
viśālavakṣasau vīrau mānuṣau devarūpiṇau ||11||

सिंहस्कन्धौ महासत्त्वौ समदाविव गोवृषौ |
आयताश्च सुवृत्ताश्च बाहवः परिघोत्तमाः |
सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः ||१२||
siṃhaskandhau mahāsattvau samadāviva govṛṣau |
āyatāśca suvṛttāśca bāhavaḥ parighottamāḥ |
sarvabhūṣaṇabhūṣārhāḥ kimarthaṃ na vibhūṣitāḥ ||12||

उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् |
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ||१३||
ubhau yogyāvahaṃ manye rakṣituṃ pṛthivīmimām |
sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām ||13||

इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने |
प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते ||१४||
ime ca dhanuṣī citre ślakṣṇe citrānulepane |
prakāśete yathendrasya vajre hemavibhūṣite ||14||

सम्पूर्णा निशितैर्बाणैर्तूणाश्च शुभदर्शनाः |
जीवितान्तकरैर्घोरैर्ज्वलद्भिरिव पन्नगैः ||१५||
sampūrṇā niśitairbāṇairtūṇāśca śubhadarśanāḥ |
jīvitāntakarairghorairjvaladbhiriva pannagaiḥ ||15||

महाप्रमाणौ विपुलौ तप्तहाटकभूषितौ |
खड्गावेतौ विराजेते निर्मुक्तभुजगाविव ||१६||
mahāpramāṇau vipulau taptahāṭakabhūṣitau |
khaḍgāvetau virājete nirmuktabhujagāviva ||16||

एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः ||१७||
evaṃ māṃ paribhāṣantaṃ kasmādvai nābhibhāṣathaḥ ||17||

सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः |
वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः ||१८||
sugrīvo nāma dharmātmā kaścidvānarayūthapaḥ |
vīro vinikṛto bhrātrā jagadbhramati duḥkhitaḥ ||18||

प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना |
राज्ञा वानरमुख्यानां हनुमान्नाम वानरः ||१९||
prāpto’haṃ preṣitastena sugrīveṇa mahātmanā |
rājñā vānaramukhyānāṃ hanumānnāma vānaraḥ ||19||

युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति |
तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ||२०||
yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyamicchati |
tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam ||20||

भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया |
ऋष्यमूकादिह प्राप्तं कामगं कामरूपिणम् ||२१||
bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā |
ṛṣyamūkādiha prāptaṃ kāmagaṃ kāmarūpiṇam ||21||

एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ |
वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किंचन ||२२||
evamuktvā tu hanumāṃstau vīrau rāmalakṣmaṇau |
vākyajñau vākyakuśalaḥ punarnovāca kiṃcana ||22||

एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् |
प्रहृष्टवदनः श्रीमान्भ्रातरं पार्श्वतः स्थितम् ||२३||
etacchrutvā vacastasya rāmo lakṣmaṇamabravīt |
prahṛṣṭavadanaḥ śrīmānbhrātaraṃ pārśvataḥ sthitam ||23||

सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः |
तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः ||२४||
sacivo’yaṃ kapīndrasya sugrīvasya mahātmanaḥ |
tameva kāṅkṣamāṇasya mamāntikamupāgataḥ ||24||

तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् |
वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिन्दमम् ||२५||
tamabhyabhāṣa saumitre sugrīvasacivaṃ kapim |
vākyajñaṃ madhurairvākyaiḥ snehayuktamarindamam ||25||