04-Kiṣkindhākāṇḍa-सर्ग ०९

|| वाल्मीकि रामायण – किष्किन्धाकाण्ड ||
|| vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ||

|| सर्ग ९||
|| sarga 9||

वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः |
पितुर्बहुमतो नित्यं मम चापि तथा पुरा ||१||
vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ |
piturbahumato nityaṃ mama cāpi tathā purā ||1||

पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः |
कपीनामीश्वरो राज्ये कृतः परमसंमतः ||२||
pitaryuparate’smākaṃ jyeṣṭho’yamiti mantribhiḥ |
kapīnāmīśvaro rājye kṛtaḥ paramasaṃmataḥ ||2||

राज्यं प्रशासतस्तस्य पितृपैतामहं महत् |
अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत्स्थितः ||३||
rājyaṃ praśāsatastasya pitṛpaitāmahaṃ mahat |
ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavatsthitaḥ ||3||

मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः |
तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा ||४||
māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ |
tena tasya mahadvairaṃ strīkṛtaṃ viśrutaṃ purā ||4||

स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः |
नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे ||५||
sa tu supte jane rātrau kiṣkindhādvāramāgataḥ |
nardati sma susaṃrabdho vālinaṃ cāhvayadraṇe ||5||

प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् |
श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ||६||
prasuptastu mama bhrātā narditaṃ bhairavasvanam |
śrutvā na mamṛṣe vālī niṣpapāta javāttadā ||6||

स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् |
वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ||७||
sa tu vai niḥsṛtaḥ krodhāttaṃ hantumasurottamam |
vāryamāṇastataḥ strībhirmayā ca praṇatātmanā ||7||

स तु निर्धूय सर्वान्नो निर्जगाम महाबलः |
ततोऽहमपि सौहार्दान्निःसृतो वालिना सह ||८||
sa tu nirdhūya sarvānno nirjagāma mahābalaḥ |
tato’hamapi sauhārdānniḥsṛto vālinā saha ||8||

स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् |
असुरो जातसन्त्रासः प्रदुद्राव तदा भृशम् ||९||
sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrādavasthitam |
asuro jātasantrāsaḥ pradudrāva tadā bhṛśam ||9||

तस्मिन्द्रवति सन्त्रस्ते ह्यावां द्रुततरं गतौ |
प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ||१०||
tasmindravati santraste hyāvāṃ drutataraṃ gatau |
prakāśo’pi kṛto mārgaścandreṇodgacchatā tadā ||10||

स तृणैरावृतं दुर्गं धरण्या विवरं महत् |
प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ||११||
sa tṛṇairāvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat |
praviveśāsuro vegādāvāmāsādya viṣṭhitau ||11||

तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः |
मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः ||१२||
taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ |
māmuvāca tadā vālī vacanaṃ kṣubhitendriyaḥ ||12||

इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः |
यावदत्र प्रविश्याहं निहन्मि समरे रिपुम् ||१३||
iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ |
yāvadatra praviśyāhaṃ nihanmi samare ripum ||13||

मया त्वेतद्वचः श्रुत्वा याचितः स परन्तपः |
शापयित्वा च मां पद्भ्यां प्रविवेश बिलं तदा ||१४||
mayā tvetadvacaḥ śrutvā yācitaḥ sa parantapaḥ |
śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā ||14||

तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः |
स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत ||१५||
tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ |
sthitasya ca mama dvāri sa kālo vyatyavartata ||15||

अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसम्भ्रमः |
भ्रातरं न हि पश्यामि पापशङ्कि च मे मनः ||१६||
ahaṃ tu naṣṭaṃ taṃ jñātvā snehādāgatasambhramaḥ |
bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ ||16||

अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम् |
सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः ||१७||
atha dīrghasya kālasya bilāttasmādviniḥsṛtam |
saphenaṃ rudhiraṃ raktamahaṃ dṛṣṭvā suduḥkhitaḥ ||17||

नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः |
निरस्तस्य च सङ्ग्रामे क्रोशतो निःस्वनो गुरोः ||१८||
nardatāmasurāṇāṃ ca dhvanirme śrotramāgataḥ |
nirastasya ca saṅgrāme krośato niḥsvano guroḥ ||18||

अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् |
पिधाय च बिलद्वारं शिलया गिरिमात्रया |
शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे ||१९||
ahaṃ tvavagato buddhyā cihnaistairbhrātaraṃ hatam |
pidhāya ca biladvāraṃ śilayā girimātrayā |
śokārtaścodakaṃ kṛtvā kiṣkindhāmāgataḥ sakhe ||19||

गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् |
ततोऽहं तैः समागम्य समेतैरभिषेचितः ||२०||
gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam |
tato’haṃ taiḥ samāgamya sametairabhiṣecitaḥ ||20||

राज्यं प्रशासतस्तस्य न्यायतो मम राघव |
आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् ||२१||
rājyaṃ praśāsatastasya nyāyato mama rāghava |
ājagāma ripuṃ hatvā vālī tamasurottamam ||21||

अभिषिक्तं तु मां दृष्ट्वा क्रोधात्संरक्तलोचनः |
मदीयान्मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ||२२||
abhiṣiktaṃ tu māṃ dṛṣṭvā krodhātsaṃraktalocanaḥ |
madīyānmantriṇo baddhvā paruṣaṃ vākyamabravīt ||22||

निग्रहेऽपि समर्थस्य तं पापं प्रति राघव |
न प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता ||२३||
nigrahe’pi samarthasya taṃ pāpaṃ prati rāghava |
na prāvartata me buddhirbhrātṛgauravayantritā ||23||

मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् |
उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्मना ||२४||
mānayaṃstaṃ mahātmānaṃ yathāvaccābhyavādayam |
uktāśca nāśiṣastena santuṣṭenāntarātmanā ||24||

Leave a Reply

Your email address will not be published. Required fields are marked *