॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥
॥ सर्ग-६१॥
॥ sarga-61॥
एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम् ।
अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् ॥१॥
evamuktvā muniśreṣṭhamarudaṃ duḥkhito bhṛśam
atha dhyātvā muhūrtaṃ tu bhagavānidamabravīt
पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः ।
चक्षुषी चैव प्राणाश्च विक्रमश्च बलं च ते ॥२॥
pakṣau ca te prapakṣau ca punaranyau bhaviṣyataḥ
cakṣuṣī caiva prāṇāśca vikramaśca balaṃ ca te
पुराणे सुमहत्कार्यं भविष्यं हि मया श्रुतम् ।
दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ॥३॥
purāṇe sumahatkāryaṃ bhaviṣyaṃ hi mayā śrutam
dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama
राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः ।
तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥४॥
rājā daśaratho nāma kaścidikṣvākunandanaḥ
tasya putro mahātejā rāmo nāma bhaviṣyati
अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति ।
तस्मिन्नर्थे नियुक्तः सन्पित्रा सत्यपराक्रमः ॥५॥
araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati
tasminnarthe niyuktaḥ sanpitrā satyaparākramaḥ
नैरृतो रावणो नाम तस्या भार्यां हरिष्यति ।
राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः ॥६॥
nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati
rākṣasendro janasthānādavadhyaḥ suradānavaiḥ
सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली ।
न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी ॥७॥
sā ca kāmaiḥ pralobhyantī bhakṣyairbhojyaiśca maithilī
na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī
परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः ।
यदन्नममृतप्रख्यं सुराणाम् अपि दुर्लभम् ॥८॥
paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ
yadannamamṛtaprakhyaṃ surāṇām api durlabham
तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति ।
अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति ॥९॥
tadannaṃ maithilī prāpya vijñāyendrādidaṃ tviti ।
agramuddhṛtya rāmāya bhūtale nirvapiṣyati
यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः ।
देवत्वं गतयोर्वापि तयोरन्नमिदं त्विति ॥१०॥
yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ
devatvaṃ gatayorvāpi tayorannamidaṃ tviti
एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवङ्गमाः ।
आख्येया राममहिषी त्वया तेभ्यो विहङ्गम ॥११॥
eṣyantyanveṣakāstasyā rāmadūtāḥ plavaṅgamāḥ
ākhyeyā rāmamahiṣī tvayā tebhyo vihaṅgama
सर्वथा तु न गन्तव्यमीदृशः क्व गमिष्यसि ।
देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे ॥१२॥
sarvathā tu na gantavyamīdṛśaḥ kva gamiṣyasi
deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase
उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् ।
इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि ॥१३॥
utsaheyamahaṃ kartumadyaiva tvāṃ sapakṣakam
ihasthastvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi
त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः ।
ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ॥१४॥
tvayāpi khalu tatkāryaṃ tayośca nṛpaputrayoḥ
brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca
इच्छाम्यहमपि द्रष्टुं भ्रातरु रामलक्ष्मणौ ।
नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् ॥१५॥
icchāmyahamapi draṣṭuṃ bhrātaru rāmalakṣmaṇau
necche ciraṃ dhārayituṃ prāṇāṃstyakṣye kalevaram