॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥

॥ सर्ग-५५॥
॥ sarga-55॥

उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले ।
हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥१॥
upaviṣṭāstu te sarve yasminprāyaṃ giristhale
harayo gṛdhrarājaśca taṃ deśamupacakrame

साम्पातिर्नाम नाम्ना तु चिरजीवी विहङ्गमः ।
भ्राता जटायुषः श्रीमान्प्रख्यातबलपौरुषः ॥२॥
sāmpātirnāma nāmnā tu cirajīvī vihaṅgamaḥ
bhrātā jaṭāyuṣaḥ śrīmānprakhyātabalapauruṣaḥ

कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ।
उपविष्टान्हरीन्दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥३॥
kandarādabhiniṣkramya sa vindhyasya mahāgireḥ
upaviṣṭānharīndṛṣṭvā hṛṣṭātmā giramabravīt

विधिः किल नरं लोके विधानेनानुवर्तते ।
यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः ॥४॥
vidhiḥ kila naraṃ loke vidhānenānuvartate
yathāyaṃ vihito bhakṣyaścirānmahyamupāgataḥ

परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् ।
उवाचैवं वचः पक्षी तान्निरीक्ष्य प्लवङ्गमान् ॥५॥
paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam
uvācaivaṃ vacaḥ pakṣī tānnirīkṣya plavaṅgamān

तस्य तद्वचनं श्रुत्वा भक्षलुब्धस्य पक्षिणः ।
अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत् ॥६॥
tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ
aṅgadaḥ paramāyasto hanūmantamathābravīt

पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः ।
इमं देशमनुप्राप्तो वानराणां विपत्तये ॥७॥
paśya sītāpadeśena sākṣādvaivasvato yamaḥ
imaṃ deśamanuprāpto vānarāṇāṃ vipattaye

रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् ।
हरीणामियमज्ञाता विपत्तिः सहसागता ॥८॥
rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam
harīṇāmiyamajñātā vipattiḥ sahasāgatā

वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा ।
गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः ॥९॥
vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā
gṛdhrarājena yattatra śrutaṃ vastadaśeṣataḥ

तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि ।
प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान्यथा वयम् ॥१०॥
tathā sarvāṇi bhūtāni tiryagyonigatānyapi
priyaṃ kurvanti rāmasya tyaktvā prāṇānyathā vayam

राघवार्थे परिश्रान्ता वयं सन्त्यक्तजीविताः ।
कान्ताराणि प्रपन्नाः स्म न चापश्याम मैथिलीम् ॥११॥
rāghavārthe pariśrāntā vayaṃ santyaktajīvitāḥ
kāntārāṇi prapannāḥ sma na cāpaśyāma maithilīm

स सुखी गृध्रराजस्तु रावणेन हतो रणे ।
मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम् ॥१२॥
sa sukhī gṛdhrarājastu rāvaṇena hato raṇe
muktaśca sugrīvabhayādgataśca paramāṃ gatim

जटायुषो विनाशेन राज्ञो दशरथस्य च ।
हरणेन च वैदेह्याः संशयं हरयो गताः ॥१३॥
jaṭāyuṣo vināśena rājño daśarathasya ca
haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ

रामलक्ष्मणयोर्वासमरण्ये सह सीतया ।
राघवस्य च बाणेन वालिनश्च तथा वधः ॥१४॥
rāmalakṣmaṇayorvāsamaraṇye saha sītayā
rāghavasya ca bāṇena vālinaśca tathā vadhaḥ

रामकोपादशेषाणां राक्षसानां तथा वधः ।
कैकेय्या वरदानेन इदं हि विकृतं कृतम् ॥१५॥
rāmakopādaśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ
kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam

तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् ।
अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥१६॥
tattu śrutvā tadā vākyamaṅgadasya mukhodgatam
abravīdvacanaṃ gṛdhrastīkṣṇatuṇḍo mahāsvanaḥ

कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे ।
जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥१७॥
ko’yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me
jaṭāyuṣo vadhaṃ bhrātuḥ kampayanniva me manaḥ

कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः ।
नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥१८॥
kathamāsījjanasthāne yuddhaṃ rākṣasagṛdhrayoḥ
nāmadheyamidaṃ bhrātuścirasyādya mayā śrutam

यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ।
तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥१९॥
yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ
tadiccheyamahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ

भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः ।
तस्यैव च मम भ्रातुः सखा दशरथः कथम् ।
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः ॥२०॥
bhrāturjaṭāyuṣastasya janasthānanivāsinaḥ
tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham
yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ

सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम् ।
इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः ॥२१॥
sūryāṃśudagdhapakṣatvānna śaknomi visarpitum
iccheyaṃ parvatādasmādavatartumarindamāḥ