॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥
॥ सर्ग-५५॥
॥ sarga-55॥
Перевод с санскрита: Анна Устюгова

उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले ।
हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥१॥
upaviṣṭāstu te sarve yasminprāyaṃ giristhale
harayo gṛdhrarājaśca taṃ deśamupacakrame
Те все обезьяны, сидящие на горной поверхности до смерти, и Царь коршун пришел в ту землю.
साम्पातिर्नाम नाम्ना तु चिरजीवी विहङ्गमः ।
भ्राता जटायुषः श्रीमान्प्रख्यातबलपौरुषः ॥२॥
sāmpātirnāma nāmnā tu cirajīvī vihaṅgamaḥ
bhrātā jaṭāyuṣaḥ śrīmānprakhyātabalapauruṣaḥ
По имени Сампати, живущая долго птица, брат Джатаю, великолепный, известный силой и мужеством.
कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ।
उपविष्टान्हरीन्दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥३॥
kandarādabhiniṣkramya sa vindhyasya mahāgireḥ
upaviṣṭānharīndṛṣṭvā hṛṣṭātmā giramabravīt
Он, выйдя из пещеры горы Виндхьи, увидев сидящих обезьян, обрадованный сказал речь:
विधिः किल नरं लोके विधानेनानुवर्तते ।
यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः ॥४॥
vidhiḥ kila naraṃ loke vidhānenānuvartate
yathāyaṃ vihito bhakṣyaścirānmahyamupāgataḥ
“Как известно, на земле закон идёт следом за человеком по правилам. Поскольку эта распределённая пища спустя долгое время пришла ко мне.
परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् ।
उवाचैवं वचः पक्षी तान्निरीक्ष्य प्लवङ्गमान् ॥५॥
paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam
uvācaivaṃ vacaḥ pakṣī tānnirīkṣya plavaṅgamān
Одних за другими я съем обезьян, умершего за умершим,” – так сказала речь птица, разглядывая тех обезьян.
तस्य तद्वचनं श्रुत्वा भक्षलुब्धस्य पक्षिणः ।
अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत् ॥६॥
tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ
aṅgadaḥ paramāyasto hanūmantamathābravīt
Той птицы- охотника за пищей- речь услышав, Ангада очень раздосадованный Хануману так сказал:
पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः ।
इमं देशमनुप्राप्तो वानराणां विपत्तये ॥७॥
paśya sītāpadeśena sākṣādvaivasvato yamaḥ
imaṃ deśamanuprāpto vānarāṇāṃ vipattaye
Из-за отказа (от поиска) Ситы, видя воочию, Яма, сын Вивасваты, эту землю достигшие для смерти обезьян.
रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् ।
हरीणामियमज्ञाता विपत्तिः सहसागता ॥८॥
rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam
harīṇāmiyamajñātā vipattiḥ sahasāgatā
Не сделанное дело для Рамы и не сделанное слово для царя, внезапно эта неизвестная смерть обезьян пришла.
वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा ।
गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः ॥९॥
vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā
gṛdhrarājena yattatra śrutaṃ vastadaśeṣataḥ
Желающим сделать приятное Вайдехи Джатаю царём Коршунов сделанное дело, которое то здесь известно вам полностью.
तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि ।
प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान्यथा वयम् ॥१०॥
tathā sarvāṇi bhūtāni tiryagyonigatānyapi
priyaṃ kurvanti rāmasya tyaktvā prāṇānyathā vayam
Так все живые существа, даже животные, шедшие делать любезность Раме, оставляя жизнь, как мы.
राघवार्थे परिश्रान्ता वयं सन्त्यक्तजीविताः ।
कान्ताराणि प्रपन्नाः स्म न चापश्याम मैथिलीम् ॥११॥
rāghavārthe pariśrāntā vayaṃ santyaktajīvitāḥ
kāntārāṇi prapannāḥ sma na cāpaśyāma maithilīm
Уставшие мы, оставившие жизнь ради Рагхавы, дикие места достигшие и не увидели Митхилийку.
स सुखी गृध्रराजस्तु रावणेन हतो रणे ।
मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम् ॥१२॥
sa sukhī gṛdhrarājastu rāvaṇena hato raṇe
muktaśca sugrīvabhayādgataśca paramāṃ gatim
Тот счастливый царь Коршунов, Раваной убитый в битве и освобождённый от страха Сугривы, отправился высшим путем.
जटायुषो विनाशेन राज्ञो दशरथस्य च ।
हरणेन च वैदेह्याः संशयं हरयो गताः ॥१३॥
jaṭāyuṣo vināśena rājño daśarathasya ca
haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ
Гибелью Джатаю и царя Дашаратхи, и уводом Вайдехи обезьяны пришли в замешательство
रामलक्ष्मणयोर्वासमरण्ये सह सीतया ।
राघवस्य च बाणेन वालिनश्च तथा वधः ॥१४॥
rāmalakṣmaṇayorvāsamaraṇye saha sītayā
rāghavasya ca bāṇena vālinaśca tathā vadhaḥ
Жилище Рамы и Лакшманы в лесу вместе с Ситой, а также убийство Вали стрелой Рамы,
रामकोपादशेषाणां राक्षसानां तथा वधः ।
कैकेय्या वरदानेन इदं हि विकृतं कृतम् ॥१५॥
rāmakopādaśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ
kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam
Также убийство от гнева Рамы всех демонов – это безобразие сделано исполнением желания Кайкеи.”
तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् ।
अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥१६॥
tattu śrutvā tadā vākyamaṅgadasya mukhodgatam
abravīdvacanaṃ gṛdhrastīkṣṇatuṇḍo mahāsvanaḥ
Ту же речь сказанную Ангадой услышав, тогда речь сказал остроклювый громкоголосый коршун:
कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे ।
जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥१७॥
ko’yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me
jaṭāyuṣo vadhaṃ bhrātuḥ kampayanniva me manaḥ
Кто этот кричит голосом о смерти брата Джатаю, для меня дороже жизни. словно заставляющий содрогнуться мой ум.
कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः ।
नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥१८॥
kathamāsījjanasthāne yuddhaṃ rākṣasagṛdhrayoḥ
nāmadheyamidaṃ bhrātuścirasyādya mayā śrutam
Как была в Джанастхане битва демона и коршуна, это имя брата сейчас мною услышано после долгого времени.
यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ।
तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥१९॥
yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ
tadiccheyamahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ
Про ту гибель брата, младшего брата, знатока хороших качеств, похвального силами, Я хотел бы слышать, о быки среди обезьян,
भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः ।
तस्यैव च मम भ्रातुः सखा दशरथः कथम् ।
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः ॥२०॥
bhrāturjaṭāyuṣastasya janasthānanivāsinaḥ
tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham
yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ
Брата Джатаю того, жившего в Джанастхане, как и его, моего брата друга Дашаратхи, кого Рама любимый старший сын, любимый старейшинами.
सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम् ।
इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः ॥२१॥
sūryāṃśudagdhapakṣatvānna śaknomi visarpitum
iccheyaṃ parvatādasmādavatartumarindamāḥ
От того, что крылья сожжены лучами солнца, не могу двигаться. Я хотел бы спуститься с этой горы, о побеждающие врагов.”