॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥

॥ सर्ग-४१॥
॥ sarga-41॥

ततः प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम् ।
बुद्धिविक्रमसम्पन्नान्वायुवेगसमाञ्जवे ॥१॥
tataḥ prasthāpya sugrīvastānharīndakṣiṇāṃ diśam
buddhivikramasampannānvāyuvegasamāñjave

अथाहूय महातेजाः सुषेणं नाम यूथपम् ।
तारायाः पितरं राजा श्वशुरं भीमविक्रमम् ॥२॥
athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam
tārāyāḥ pitaraṃ rājā śvaśuraṃ bhīmavikramam

अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ।
साहाय्यं कुरु रामस्य कृत्येऽस्मिन्समुपस्थिते ॥३॥
abravītprāñjalirvākyamabhigamya praṇamya ca
sāhāyyaṃ kuru rāmasya kṛtye’sminsamupasthite

वृतः शतसहस्रेण वानराणां तरस्विनाम् ।
अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो ॥४॥
vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho

सुराष्ट्रान्सहबाह्लीकाञ्शूराभीरांस्तथैव च ।
स्फीताञ्जनपदान्रम्यान्विपुलानि पुराणि च ॥५॥
surāṣṭrānsahabāhlīkāñśūrābhīrāṃstathaiva ca
sphītāñjanapadānramyānvipulāni purāṇi ca

पुंनागगहनं कुक्षिं बकुलोद्दालकाकुलम् ।
तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः ॥६॥
puṃnāgagahanaṃ kukṣiṃ bakuloddālakākulam
tathā ketakaṣaṇḍāṃśca mārgadhvaṃ hariyūthapāḥ

प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः ।
तापसानामरण्यानि कान्तारा गिरयश्च ये ॥७॥
pratyaksrotogamāścaiva nadyaḥ śītajalāḥ śivāḥ
tāpasānāmaraṇyāni kāntārā girayaśca ye

गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् ।
ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ ।
तिमिनक्रायुतजलमक्षोभ्यमथ वानराः ॥८॥
girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam
tataḥ paścimamāsādya samudraṃ draṣṭumarhatha
timinakrāyutajalamakṣobhyamatha vānarāḥ

ततः केतकषण्डेषु तमालगहनेषु च ।
कपयो विहरिष्यन्ति नारिकेलवनेषु च ॥९॥
tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca
kapayo vihariṣyanti nārikelavaneṣu ca

तत्र सीतां च मार्गध्वं निलयं रावणस्य च ।
मरीचिपत्तनं चैव रम्यं चैव जटीपुरम् ॥१०॥
tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca
marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram

अवन्तीमङ्गलोपां च तथा चालक्षितं वनम् ।
राष्ट्राणि च विशालानि पत्तनानि ततस्ततः ॥११॥
avantīmaṅgalopāṃ ca tathā cālakṣitaṃ vanam
rāṣṭrāṇi ca viśālāni pattanāni tatastataḥ

सिन्धुसागरयोश्चैव सङ्गमे तत्र पर्वतः ।
महान्हेमगिरिर्नाम शतशृङ्गो महाद्रुमः ॥१२॥
sindhusāgarayoścaiva saṅgame tatra parvataḥ
mahānhemagirirnāma śataśṛṅgo mahādrumaḥ

तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः ।
तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते ॥१३॥
tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ
timimatsyagajāṃścaiva nīḍānyāropayanti te

तानि नीडानि सिंहानां गिरिशृङ्गगताश् च ये ।
दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः ।
विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः ॥१४॥
tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye
dṛptāstṛptāśca mātaṅgāstoyadasvananiḥsvanāḥ
vicaranti viśāle’smiṃstoyapūrṇe samantataḥ

तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् ।
सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ॥१५॥
tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam
sarvamāśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ

कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनम् ।
दुर्दर्शां परियात्रस्य गता द्रक्ष्यथ वानराः ॥१६॥
koṭiṃ tatra samudre tu kāñcanīṃ śatayojanam
durdarśāṃ pariyātrasya gatā drakṣyatha vānarāḥ

कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तरस्विनाम् ।
वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम् ॥१७॥
koṭyastatra caturviṃśadgandharvāṇāṃ tarasvinām
vasantyagninikāśānāṃ ghorāṇāṃ kāmarūpiṇām

नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः ।
नादेयं च फलं तस्माद्देशात्किं चित्प्लवङ्गमैः ॥१८॥
nātyāsādayitavyāste vānarairbhīmavikramaiḥ
nādeyaṃ ca phalaṃ tasmāddeśātkiṃ citplavaṅgamaiḥ

दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः ।
फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः ॥१९॥
durāsadā hi te vīrāḥ sattvavanto mahābalāḥ
phalamūlāni te tatra rakṣante bhīmavikramāḥ

तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी ।
न हि तेभ्यो भयं किं चित्कपित्वमनुवर्तताम् ॥२०॥
tatra yatnaśca kartavyo mārgitavyā ca jānakī
na hi tebhyo bhayaṃ kiṃ citkapitvamanuvartatām

चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः ।
तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ॥२१॥
caturbhāge samudrasya cakravānnāma parvataḥ
tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā

तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् ।
आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ॥२२॥
tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam
ājahāra tataścakraṃ śaṅkhaṃ ca puruṣottamaḥ

तस्य सानुषु चित्रेषु विशालासु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥२३॥
tasya sānuṣu citreṣu viśālāsu guhāsu ca
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ

योजनानि चतुःषष्टिर्वराहो नाम पर्वतः ।
सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये ॥२४॥
yojanāni catuḥṣaṣṭirvarāho nāma parvataḥ
suvarṇaśṛṅgaḥ suśrīmānagādhe varuṇālaye

तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् ।
यस्मिन्वस्ति दुष्टात्मा नरको नाम गुहासु च ॥२५॥
tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram
yasminvasti duṣṭātmā narako nāma guhāsu ca

तस्य सानुषु चित्रेषु विशालासु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥२६॥
tasya sānuṣu citreṣu viśālāsu guhāsu ca
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ

तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः ।
पर्वतः सर्वसौवर्णो धारा प्रस्रवणायुतः ॥२७॥
tamatikramya śailendraṃ kāñcanāntaranirdaraḥ
parvataḥ sarvasauvarṇo dhārā prasravaṇāyutaḥ

तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः ।
अभिगर्जन्ति सततं तेन शब्देन दर्पिताः ॥२८॥
taṃ gajāśca varāhāśca siṃhā vyāghrāśca sarvataḥ
abhigarjanti satataṃ tena śabdena darpitāḥ

तस्मिन्हरिहयः श्रीमान्महेन्द्रः पाकशासनः ।
अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः ॥२९॥
tasminharihayaḥ śrīmānmahendraḥ pākaśāsanaḥ ।
abhiṣiktaḥ surai rājā meghavānnāma parvataḥ

तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् ।
षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ ॥३०॥
tamatikramya śailendraṃ mahendraparipālitam
ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha

तरुणादित्यवर्णानि भ्राजमानानि सर्वतः ।
जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः ॥३१॥
taruṇādityavarṇāni bhrājamānāni sarvataḥ
jātarūpamayairvṛkṣaiḥ śobhitāni supuṣpitaiḥ

तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः ।
आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ॥३२॥
teṣāṃ madhye sthito rājā meruruttamaparvataḥ
ādityena prasannena śailo dattavaraḥ purā

तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः ।
मत्प्रसादाद्भविष्यन्ति दिवारात्रौ च काञ्चनाः ॥३३॥
tenaivamuktaḥ śailendraḥ sarva eva tvadāśrayāḥ
matprasādādbhaviṣyanti divārātrau ca kāñcanāḥ

त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः ।
ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः ॥३४॥
tvayi ye cāpi vatsyanti devagandharvadānavāḥ
te bhaviṣyanti raktāśca prabhayā kāñcanaprabhāḥ

आदित्या वसवो रुद्रा मरुतश्च दिवौकसः ।
आगम्य पश्चिमां सन्ध्यां मेरुमुत्तमपर्वतम् ॥३५॥
ādityā vasavo rudrā marutaśca divaukasaḥ
āgamya paścimāṃ sandhyāṃ merumuttamaparvatam

आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः ।
अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम् ॥३६॥
ādityamupatiṣṭhanti taiśca sūryo’bhipūjitaḥ
adṛśyaḥ sarvabhūtānāmastaṃ gacchati parvatam

योजनानां सहस्राणि दशतानि दिवाकरः ।
मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् ॥३७॥
yojanānāṃ sahasrāṇi daśatāni divākaraḥ
muhūrtārdhena taṃ śīghramabhiyāti śiloccayam

शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम् ।
प्रासादगुणसम्बाधं विहितं विश्वकर्मणा ॥३८॥
śṛṅge tasya mahaddivyaṃ bhavanaṃ sūryasaṃnibham
prāsādaguṇasambādhaṃ vihitaṃ viśvakarmaṇā

शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः ।
निकेतं पाशहस्तस्य वरुणस्य महात्मनः ॥३९॥
śobhitaṃ tarubhiścitrairnānāpakṣisamākulaiḥ
niketaṃ pāśahastasya varuṇasya mahātmanaḥ

अन्तरा मेरुमस्तं च तालो दशशिरा महान् ।
जातरूपमयः श्रीमान्भ्राजते चित्रवेदिकः ॥४०॥
antarā merumastaṃ ca tālo daśaśirā mahān
jātarūpamayaḥ śrīmānbhrājate citravedikaḥ

तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥४१॥
teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ

यत्र तिष्ठति धर्मात्मा तपसा स्वेन भावितः ।
मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः ॥४२॥
yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ
merusāvarṇirityeva khyāto vai brahmaṇā samaḥ

प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः ।
प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति ॥४३॥
praṣṭavyo merusāvarṇirmaharṣiḥ sūryasaṃnibhaḥ
praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati

एतावज्जीवलोकस्य भास्करो रजनीक्षये ।
कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ॥४४॥
etāvajjīvalokasya bhāskaro rajanīkṣaye
kṛtvā vitimiraṃ sarvamastaṃ gacchati parvatam

एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः ।
अभास्करममर्यादं न जानीमस्ततः परम् ॥४५॥
etāvadvānaraiḥ śakyaṃ gantuṃ vānarapuṅgavāḥ
abhāskaramamaryādaṃ na jānīmastataḥ param

अधिगम्य तु वैदेहीं निलयं रावणस्य च ।
अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत ॥४६॥
adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca
astaṃ parvatamāsādya pūrṇe māse nivartata

ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम ।
सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति ॥४७॥
ūrdhvaṃ māsānna vastavyaṃ vasanvadhyo bhavenmama
sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati

श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्ट कारिभिः ।
गुरुरेष महाबाहुः श्वशुरो मे महाबलः ॥४८॥
śrotavyaṃ sarvametasya bhavadbhirdiṣṭa kāribhiḥ
gurureṣa mahābāhuḥ śvaśuro me mahābalaḥ

भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु ।
प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् ॥४९॥
bhavantaścāpi vikrāntāḥ pramāṇaṃ sarvakarmasu
pramāṇamenaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam

दृष्टायां तु नरेन्द्रस्या पत्न्याममिततेजसः ।
कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥५०॥
dṛṣṭāyāṃ tu narendrasyā patnyāmamitatejasaḥ
kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā

अतोऽन्यदपि यत्किं चित्कार्यस्यास्य हितं भवेत् ।
सम्प्रधार्य भवद्भिश्च देशकालार्थसंहितम् ॥५१॥
ato’nyadapi yatkiṃ citkāryasyāsya hitaṃ bhavet
sampradhārya bhavadbhiśca deśakālārthasaṃhitam

ततः सुषेण प्रमुखाः प्लवङ्गमाः सुग्रीववाक्यं निपुणं निशम्य ।
आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम् ॥५२॥
tataḥ suṣeṇa pramukhāḥ plavaṅgamāḥ sugrīvavākyaṃ nipuṇaṃ niśamya
āmantrya sarve plavagādhipaṃ te jagmurdiśaṃ tāṃ varuṇābhiguptām