॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥

॥ सर्ग-३७॥
॥ sarga-37॥

Перевод с санскрита: Анна Устюгова

प्रतिगृह्य च तत्सर्वमुपानयमुपाहृतम् ।
वानरान्सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ॥१॥
pratigṛhya ca tatsarvamupānayamupāhṛtam
vānarānsāntvayitvā ca sarvāneva vyasarjayat
И приняв тот весь дар, доставленный, и похвалив, всех обезьян отослал.

विसर्जयित्वा स हरीञ्शूरांस्तान्कृतकर्मणः ।
मेने कृतार्थमात्मानं राघवं च महाबलम् ॥२॥
visarjayitvā sa harīñśūrāṃstānkṛtakarmaṇaḥ
mene kṛtārthamātmānaṃ rāghavaṃ ca mahābalam
Он, отослав в тех обезьян-героев, выполнивших работу, посчитал себя и Раму Великосильного добившимся цели.

स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् ।
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन् ।
किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते ॥३॥
sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam
abravītpraśritaṃ vākyaṃ sugrīvaṃ sampraharṣayan
kiṣkindhāyā viniṣkrāma yadi te saumya rocate
Тот Лакшмана, радующий ужасно сильного, наилучшего среди обезьян сказал вежливую речь Сугриве: “Из Кишкендхи выходи, если тебе, о дорогой, угодно.”

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ।
सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ॥४॥
tasya tadvacanaṃ śrutvā lakṣmaṇasya subhāṣitam
sugrīvaḥ paramaprīto vākyametaduvāca ha
Ту речь того Лакшманы, хорошо сказанную услышав, очень довольный Сугрива эту речь сказал.

एवं भवतु गच्छामः स्थेयं त्वच्छासने मया ।
तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्ष्मणम् ॥५॥
evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā
tamevamuktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam
“Пусть будет так, идём! Мною должно быть соблюдено твоё распоряжение.” – тому Лакшману с благоприятными знаками так сказав, Сугрива.

विसर्जयामास तदा तारामन्याश्च योषितः ।
एतेत्युच्चैर्हरिवरान्सुग्रीवः समुदाहरत् ॥६॥
visarjayāmāsa tadā tārāmanyāśca yoṣitaḥ
etetyuccairharivarānsugrīvaḥ samudāharat
Отослал тогда Тару и других жён. “Подойдите!” – громко лучшим из обезьян сказал Сугрива.

तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः ।
बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः ॥७॥
tasya tadvacanaṃ śrutvā harayaḥ śīghramāyayuḥ
baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ
Его ту речь услышав, все обезьяны, которые были бы подходящие для видения женщин, быстро подошли, сложив руки в форме чаши.

तानुवाच ततः प्राप्तान्राजार्कसदृशप्रभः ।
उपस्थापयत क्षिप्रं शिबिकां मम वानराः ॥८॥
tānuvāca tataḥ prāptānrājārkasadṛśaprabhaḥ
upasthāpayata kṣipraṃ śibikāṃ mama vānarāḥ
Тем подошедшим затем царь, чьё великолепие соответствует Солнцу, сказал: “Принесите быстро мой паланкин, о обезьяны!”

श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः ।
समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् ॥९॥
śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ
samupasthāpayāmāsuḥ śibikāṃ priyadarśanām
Услышав его речь, обезьяны, быстро шагающие, принесли красивый паланкин.

तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः ।
लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् ॥१०॥
tāmupasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ
lakṣmaṇāruhyatāṃ śīghramiti saumitrimabravīt
Увидев принесённый тот паланкин, обезьяний царь сказал сыну Сумитры: “Полезай, о Лакшмана!”

इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम् ।
बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः ॥११॥
ityuktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham
bṛhadbhirharibhiryuktamāruroha salakṣmaṇaḥ
Так сказав, Сугрива с Лакшманой залез в золотой паланкин, солнцеподобный, который несли крупные обезьяны.

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः ॥१२॥
pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
śuklaiśca vālavyajanairdhūyamānaiḥ samantataḥ
С бледно-жёлтым зонтом, носимом сверху, и белыми опахалами, двигаемыми назад и вперед со всех сторон.

शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः ।
निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् ॥१३॥
śaṅkhabherīninādaiśca bandibhiścābhivanditaḥ
niryayau prāpya sugrīvo rājyaśriyamanuttamām
Приветствуемый хвалебными звуками раковин и литавр, вышел Сугрива, получив превосходнейшее царское богатство.

स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः ।
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ॥१४॥
sa vānaraśataistīkṣṇairbahubhiḥ śastrapāṇibhiḥ
parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ
Он, решительными, многочисленными. вооруженными сотнями обезьян окружённый, ехал туда, где становился Рама.

स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् ।
अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः ॥१५॥
sa taṃ deśamanuprāpya śreṣṭhaṃ rāmaniṣevitam
avātaranmahātejāḥ śibikāyāḥ salakṣmaṇaḥ
Он, доблестный, то место наилучшее, обжитое Рамой достигнув, спустился из паланкина с Лакшманой.

आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् ।
कृताञ्जलौ स्थिते तस्मिन्वानराश्चभवंस्तथा ॥१६॥
āsādya ca tato rāmaṃ kṛtāñjalipuṭo’bhavat
kṛtāñjalau sthite tasminvānarāścabhavaṃstathā
И достигнув Раму. затем сложил ладони, при нём ставшим сложенноладонным, обезьяны так стали.

तटाकमिव तद्दृष्ट्वा रामः कुड्मलपङ्कजम् ।
वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ॥१७॥
taṭākamiva taddṛṣṭvā rāmaḥ kuḍmalapaṅkajam
vānarāṇāṃ mahatsainyaṃ sugrīve prītimānabhūt
То великое войско ванаров, словно озеро с распускающимися цветками лотоса, увидев, Рама стал очень дружелюбный к Сугриве.

पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ।
प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे ॥१८॥
pādayoḥ patitaṃ mūrdhnā tamutthāpya harīśvaram
premṇā ca bahumānācca rāghavaḥ pariṣasvaje
И с любовью и от большого уважения Рагхава, подняв, обнял того повелителя обезьян, припавшего лбом к стопам.

परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ।
तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः ॥१९॥
pariṣvajya ca dharmātmā niṣīdeti tato’bravīt
taṃ niṣaṇṇaṃ tato dṛṣṭvā kṣitau rāmo’bravīdvacaḥ
И обняв, Дхарматма затем сказал: “Садись!” Затем, того севшего увидев на земле, Рама сказала речь.

धर्ममर्थं च कामं च काले यस्तु निषेवते ।
विभज्य सततं वीर स राजा हरिसत्तम ॥२०॥
dharmamarthaṃ ca kāmaṃ ca kāle yastu niṣevate
vibhajya satataṃ vīra sa rājā harisattama
“Дхарму и артху и каму в срок который уваживает. распределяя постоянно. о герой, тот царь, лучший из обезьян.

हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते ।
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ॥२१॥
hitvā dharmaṃ tathārthaṃ ca kāmaṃ yastu niṣevate
sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate
бросив дхарму и также артху, который же каму предпочитает, тот, как на вершине дерева уснуший, от падения просыпается.

अमित्राणां वधे युक्तो मित्राणां सङ्ग्रहे रतः ।
त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ॥२२॥
amitrāṇāṃ vadhe yukto mitrāṇāṃ saṅgrahe rataḥ
trivargaphalabhoktā tu rājā dharmeṇa yujyate
Для убийства врагов пригодный, находящий удовольствие во встрече с друзьями, вкушающий плоды триварги царь соединяется с дхармой.

उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन ।
सञ्चिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः ॥२३॥
udyogasamayastveṣa prāptaḥ śatruvināśana
sañcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ
Момент для усилия этот достигнут, о губитель врагов, ведь необходимо обдумать, о Владыка обезьян, вместе с обезьянами и министрами”.

एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ॥२४॥
evamuktastu sugrīvo rāmaṃ vacanamabravīt
Так оповещённый Сугрива Раме сказал речь.

प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।
त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया ॥२५॥
pranaṣṭā śrīśca kīrtiśca kapirājyaṃ ca śāśvatam
tvatprasādānmahābāho punaḥ prāptamidaṃ mayā
Было потеряны и благо, и слава, и обезьянье царство вечное, по твоей же милости, о могучерукий, оно снова мною получено,

तव देव प्रसदाच्च भ्रातुश्च जयतां वर ।
कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ॥२६॥
tava deva prasadācca bhrātuśca jayatāṃ vara
kṛtaṃ na pratikuryādyaḥ puruṣāṇāṃ sa dūṣakaḥ
И, о повелитель, о лучший среди побеждающих, по твоей и брата милости. Кто не отплатит за сделанное, тот людей позорящий.

एते वानरमुख्याश्च शतशः शत्रुसूदन ।
प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ॥२७॥
ete vānaramukhyāśca śataśaḥ śatrusūdana
prāptāścādāya balinaḥ pṛthivyāṃ sarvavānarān
И эти главные среди обезьян, о уничтожающий врага, достигшие, взяв по сотне сильных среди всех обезьян в стране.

ऋक्षाश्चावहिताः शूरा गोलाङ्गूलाश्च राघव ।
कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः ॥२८॥
ṛkṣāścāvahitāḥ śūrā golāṅgūlāśca rāghava
kāntāravanadurgāṇāmabhijñā ghoradarśanāḥ
И медведи-герои, приведённые, и чёрные обезьяны, о Рагхава, знатоки глухих малодоступных лесов, имеющие ужасный вид.

देवगन्धर्वपुत्राश्च वानराः कामरूपिणः ।
स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव ॥२९॥
devagandharvaputrāśca vānarāḥ kāmarūpiṇaḥ
svaiḥ svaiḥ parivṛtāḥ sainyairvartante pathi rāghava
Обезьяны, сыновья богов и гандхарвов, принимающие любой вид, каждый своими войсками окружённые, движутся по пути, о Рагхава.

शतैः शतसहस्रैश्च कोटिभिश्च प्लवङ्गमाः ।
अयुतैश्चावृता वीरा शङ्कुभिश्च परन्तप ॥३०॥
śataiḥ śatasahasraiśca koṭibhiśca plavaṅgamāḥ
ayutaiścāvṛtā vīrā śaṅkubhiśca parantapa
Сотнями и сотнями тысяч, десятками миллионов, десятками тысяч, десятками миллиардов обезьяны-герои окружены, о усмиритель врагов.

अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः ।
समुद्रैश्च परार्धैश्च हरयो हरियूथपाः ॥३१॥
arbudairarbudaśatairmadhyaiścāntaiśca vānarāḥ
samudraiśca parārdhaiśca harayo hariyūthapāḥ
Сотнями сотен миллионов и ста тысячами миллионов обезьяны, и океанами, и наивысшими числами. Обезьяны, обезьяньи вожаки

आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाः ।
मेरुमन्दरसङ्काशा विन्ध्यमेरुकृतालयाः ॥३२॥
āgamiṣyanti te rājanmahendrasamavikramāḥ
merumandarasaṅkāśā vindhyamerukṛtālayāḥ
эти придут, о царь, по силе равные Великому Индре, похожие на Меру и Мандару, живущие на Виндхье и Меру.

ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम् ।
निहत्य रावणं सङ्ख्ये ह्यानयिष्यन्ति मैथिलीम् ॥३३॥
te tvāmabhigamiṣyanti rākṣasaṃ ye sabāndhavam
nihatya rāvaṇaṃ saṅkhye hyānayiṣyanti maithilīm
Придут к тебе те, которые демона Равану вместе с родственниками поборов в борьбе, доставят митхилийскую царевну.

ततस्तमुद्योगमवेक्ष्य बुद्धिमान् हरिप्रवीरस्य निदेशवर्तिनः ।
बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥३४॥
tatastamudyogamavekṣya buddhimān haripravīrasya nideśavartinaḥ
babhūva harṣādvasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ
Затем, то усердие обезьяньего главы, действующего по приказу увидев, разумный, родной сын царя от радости стал видом соответствующий пробуждённому синему лотосу.