॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥

॥ सर्ग-३६॥
॥ sarga-36॥

Перевод с санскрита: Анна Устюгова

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।
हनुमन्तं स्थितं पार्श्वे सचिवं वाक्यमब्रवीत् ॥१॥
evamuktastu sugrīvo lakṣmaṇena mahātmanā
hanumantaṃ sthitaṃ pārśve sacivaṃ vākyamabravīt
Так оповещённый Лакшманой Махатмой Сугрива сказал речь Хануману советнику, находившемуся рядом.

महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च ।
मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥२॥
mahendrahimavadvindhyakailāsaśikhareṣu ca
mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ
На вершинах Махендры, Гималаев, Видхьи, Кайласа, на Мандаре беловершиной – на пяти горах находятся

तरुणादित्यवर्णेषु भ्राजमानेषु सर्वशः ।
पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि ॥३॥
taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ
parvateṣu samudrānte paścimasyāṃ tu ye diśi
На по-всякому сияющих, цвета восходящего солнца горах, на берегу моря на западе которые

आदित्यभवने चैव गिरौ सन्ध्याभ्रसंनिभे ।
पद्मतालवनं भीमं संश्रिता हरिपुङ्गवाः ॥४॥
ādityabhavane caiva girau sandhyābhrasaṃnibhe
padmatālavanaṃ bhīmaṃ saṃśritā haripuṅgavāḥ
В доме солнца (на востоке) на горе, подобной темной туче, в лесу из лотосов и пальм, ужасном обезьяньи герои находившиеся.

अञ्जनाम्बुदसङ्काशाः कुञ्जरप्रतिमौजसः ।
अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः ॥५॥
añjanāmbudasaṅkāśāḥ kuñjarapratimaujasaḥ
añjane parate caiva ye vasanti plavaṅgamāḥ
И на горе Анжане обезьяны живут, которые похожи на тёмное облако, со слоноподобной силой.

मनःशिलागुहावासा वानराः कनकप्रभाः ।
मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः ॥६॥
manaḥśilāguhāvāsā vānarāḥ kanakaprabhāḥ
merupārśvagatāścaiva ye ca dhūmragiriṃ śritāḥ
Обитающие в пещерах Манахшилы обезьяны, золотистые, обитающие на склоне Меру и, которые обитают на горе Дхумра.

तरुणादित्यवर्णाश्च पर्वते ये महारुणे ।
पिबन्तो मधुमैरेयं भीमवेगाः प्लवङ्गमाः ॥७॥
taruṇādityavarṇāśca parvate ye mahāruṇe
pibanto madhumaireyaṃ bhīmavegāḥ plavaṅgamāḥ
На горе Махаруна, которые цвета восходящего солнца, пьющие опьяняющий напиток, ужасно-сильные обезьяны.

वनेषु च सुरम्येषु सुगन्धिषु महत्सु च ।
तापसानां च रम्येषु वनान्तेषु समन्ततः ॥८॥
vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca
tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ
В очень прекрасных, очень благоухающих и больших лесах и на прекрасных опушках аскетов – повсюду.

तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान् ।
सामदानादिभिः कल्पैराशु प्रेषय वानरान् ॥९॥
tāṃstāṃstvamānaya kṣipraṃ pṛthivyāṃ sarvavānarān
sāmadānādibhiḥ kalpairāśu preṣaya vānarān
Всех тех обезьян ты приведи быстро в страну, увещеваниями, дарами и  другими средствами быстро пошли обезьян.

प्रेषिताः प्रथमं ये च मया दूता महाजवाः ।
त्वरणार्थं तु भूयस्त्वं हरीन्सम्प्रेषयापरान् ॥१०॥
preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ
tvaraṇārthaṃ tu bhūyastvaṃ harīnsampreṣayāparān
И которые сначала посланные, очень быстрые вестники, ещё больше ты обезьян отправь других ради поспешности.

ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः ।
इहानयस्व तान्सर्वाञ्शीघ्रं तु मम शासनात् ॥११॥
ye prasaktāśca kāmeṣu dīrghasūtrāśca vānarāḥ
ihānayasva tānsarvāñśīghraṃ tu mama śāsanāt
И которые привязанные к желаниям и медленные обезьяны. Сюда приведи всех тех быстро же по моему распоряжению.

अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया ।
हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥१२॥
ahobhirdaśabhirye ca nāgacchanti mamājñayā
hantavyāste durātmāno rājaśāsanadūṣakāḥ
И которые за 10 дней не приходят по моему приказу, должны быть убиты, которые негодные, приказ царя позорящие.

शतान्यथ सहस्राणि कोट्यश्च मम शासनात् ।
प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः ॥१३॥
śatānyatha sahasrāṇi koṭyaśca mama śāsanāt
prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ
Сотни, также тысячи и десятки миллионов львов среди обезьян по моему приказу пусть выдвинутся в страны, придерживающиеся моего замысла.

मेघपर्वतसङ्काशाश्छादयन्त इवाम्बरम् ।
घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥१४॥
meghaparvatasaṅkāśāśchādayanta ivāmbaram
ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanāditaḥ
Те, чей вид подобен туче и горе, словно закрывающие небо, ужасно форменные, лучшие из обезьян пусть идут отсюда по моему приказу.

ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः ।
आनयन्तु हरीन्सर्वांस्त्वरिताः शासनान्मम ॥१५॥
te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ
ānayantu harīnsarvāṃstvaritāḥ śāsanānmama
Те все обезьяны, знающие путь, пойдя по пути, по земле пусть доставят всех обезьян по моему приказу.

तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः ।
दिक्षु सर्वासु विक्रान्तान्प्रेषयामास वानरान् ॥१६॥
tasya vānararājasya śrutvā vāyusuto vacaḥ
dikṣu sarvāsu vikrāntānpreṣayāmāsa vānarān
Услышав речь того царя обезьян, сын ветра во все стороны шедших большими шагами обезьян послал.

ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः ।
प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै ॥१७॥
te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ
prayātāḥ prahitā rājñā harayastatkṣaṇena vai
Те обезьяны шагом широким, как у Вишну, идущие по пути птиц и светил, направленные царём, отправившиеся немедленно.

ते समुद्रेषु गिरिषु वनेषु च सरित्सु च ।
वानरा वानरान्सर्वान्रामहेतोरचोदयन् ॥१८॥
te samudreṣu giriṣu vaneṣu ca saritsu ca
vānarā vānarānsarvānrāmahetoracodayan
Те обезьяны в морях, в горах и лесах,и реках всех обезьян ради Рамы побудили.

मृत्युकालोपमस्याज्ञां राजराजस्य वानराः ।
सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः ॥१९॥
mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ
sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ
Похожего на Бога смерти, царя царей Сугривы приказ услышав, обезьяны, видящие опасность от Сугривы, пришли.

ततस्तेऽञ्जनसङ्काशा गिरेस्तस्मान्महाजवाः ।
तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः ॥२०॥
tataste’ñjanasaṅkāśā girestasmānmahājavāḥ
tisraḥ koṭyaḥ plavaṅgānāṃ niryayuryatra rāghavaḥ
Затем те с тёмным внешним видом, очень быстрые от той горы, где Рагхава, три десятка миллионов (коти) обезьян вышли.

अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे रताः ।
तप्तहेमसमाभासास्तस्मात्कोट्यो दश च्युताः ॥२१॥
astaṃ gacchati yatrārkastasmingirivare ratāḥ
taptahemasamābhāsāstasmātkoṭyo daśa cyutāḥ
Где Солнце заходит, на той лучшей горе наслаждающиеся, похожие на топлёное золото, оттуда 10 десятков миллионов (коти) ушли.

कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम् ।
ततः कोटिसहस्राणि वानराणामुपागमन् ॥२२॥
kailāsaśikharebhyaśca siṃhakesaravarcasām
tataḥ koṭisahasrāṇi vānarāṇāmupāgaman
Затем с вершин Кайласа с львиной гривой тысячи коти (10 млн) обезьян подошли.

फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः ।
तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥२३॥
phalamūlena jīvanto himavantamupāśritāḥ
teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata
Живущие за счёт плодов и кореньев, поселившиеся в Гималаях тысяча тысяч коти (10 млн) собрались.

अङ्गारकसमानानां भीमानां भीमकर्मणाम् ।
विन्ध्याद्वानरकोटीनां सहस्राण्यपतन्द्रुतम् ॥२४॥
aṅgārakasamānānāṃ bhīmānāṃ bhīmakarmaṇām
vindhyādvānarakoṭīnāṃ sahasrāṇyapatandrutam
Похожих на уголь, ужасных, те, чьи действия ужасны, с Виндхьи тысячи коти (10 млн) обезьян быстро спустились.

क्षीरोदवेलानिलयास्तमालवनवासिनः ।
नारिकेलाशनाश्चैव तेषां सङ्ख्या न विद्यते ॥२५॥
kṣīrodavelānilayāstamālavanavāsinaḥ
nārikelāśanāścaiva teṣāṃ saṅkhyā na vidyate
Живущие на берегу молочного океана, живущие в лесах из тамалов и питающиеся кокосами – их число неизвестно.

वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवाः ।
आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् ॥२६॥
vanebhyo gahvarebhyaśca saridbhyaśca mahājavāḥ
āgacchadvānarī senā pibantīva divākaram
Из лесов, и рощ, и рек очень быстрое подошло обезьянье войско, словно пьющее солнце.

ये तु त्वरयितुं याता वानराः सर्ववानरान् ।
ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम् ॥२७॥
ye tu tvarayituṃ yātā vānarāḥ sarvavānarān
te vīrā himavacchailaṃ dadṛśustaṃ mahādrumam
Те же обезьяны-герои, которые ушли поторопить всех обезьян, увидели Гималаи с большими деревьями.

तस्मिन्गिरिवरे रम्ये यज्ञो महेश्वरः पुरा ।
सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः ॥२८॥
tasmingirivare ramye yajño maheśvaraḥ purā
sarvadevamanastoṣo babhau divyo manoharaḥ
На той прекрасной, наилучшей из гор удовлетворяющее умы всех богов жертвоприношение Шиве раньше было чудесное, умопомрачительное.

अन्नविष्यन्दजातानि मूलानि च फलानि च ।
अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः ॥२९॥
annaviṣyandajātāni mūlāni ca phalāni ca
amṛtasvādukalpāni dadṛśustatra vānarāḥ
Увидели там обезьяны возникшие еду и сладости, и коренья, и плоды, подобные по вкусу нектару.

तदन्नसम्भवं दिव्यं फलं मूलं मनोहरम् ।
यः कश्चित्सकृदश्नाति मासं भवति तर्पितः ॥३०॥
tadannasambhavaṃ divyaṃ phalaṃ mūlaṃ manoharam
yaḥ kaścitsakṛdaśnāti māsaṃ bhavati tarpitaḥ
Ставшие умопомрачительные плоды и коренья той едой волшебной, которую кто бы то ни было единожды съев, насыщается на месяц.

तानि मूलानि दिव्यानि फलानि च फलाशनाः ।
औषधानि च दिव्यानि जगृहुर्हरियूथपाः ॥३१॥
tāni mūlāni divyāni phalāni ca phalāśanāḥ
auṣadhāni ca divyāni jagṛhurhariyūthapāḥ
Те коренья чудесные и плоды, и чудесные травы взяли питающиеся плодами обезьяньи вожаки.

तस्माच्च यज्ञायतनात्पुष्पाणि सुरभीणि च ।
आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ॥३२॥
tasmācca yajñāyatanātpuṣpāṇi surabhīṇi ca
āninyurvānarā gatvā sugrīvapriyakāraṇāt
И цветы благоухающие от того места для для жертвоприношений понесли обезьяны, пойдя, чтобы сделать приятно Сугриве.

ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् ।
सञ्चोदयित्वा त्वरितं यूथानां जग्मुरग्रतः ॥३३॥
te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān
sañcodayitvā tvaritaṃ yūthānāṃ jagmuragrataḥ
Они же все лучшие из обезьян, поторапливая всех обезьян на земле, быстро шли впереди стай.

ते तु तेन मुहूर्तेन यूथपाः शीघ्रकारिणः ।
किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥३४॥
te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ
kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ
Тотчас быстродействующие те вожаки Кишкиндху, где ванара Сугрива, быстро достигли.

ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः ।
तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ॥३५॥
te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ
taṃ pratigrāhayāmāsurvacanaṃ cedamabruvan
Они, взяв все травы, плоды и коренья, вручили ему и сказали эту речь.

सर्वे परिगताः शैलाः समुद्राश्च वनानि च ।
पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ॥३६॥
sarve parigatāḥ śailāḥ samudrāśca vanāni ca
pṛthivyāṃ vānarāḥ sarve śāsanādupayānti te
Все горы и моря, и леса на земле были окружены. Все те обезьяны пришли по приказу.

एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः ।
प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम् ॥३७॥
evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ
pratijagrāha ca prītasteṣāṃ sarvamupāyanam
Так услышав, от того обрадованный Сугрива, обезьяний царь, взял довольный весь их дар.