॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥

॥ सर्ग-३५॥
॥ sarga-35॥

Перевод с санскрита: Анна Устюгова

इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् ।
मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः ॥१॥
ityuktastārayā vākyaṃ praśritaṃ dharmasaṃhitam
mṛdusvabhāvaḥ saumitriḥ pratijagrāha tadvacaḥ
Так оповещённый Тарой, незлобивый сын Сумитры принял ту речь, вежливую, праведную.

तस्मिन्प्रतिगृहीते तु वाक्ये हरिगणेश्वरः ।
लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत् ॥२॥
tasminpratigṛhīte tu vākye harigaṇeśvaraḥ
lakṣmaṇātsumahattrāsaṃ vastraṃ klinnamivātyajat
Ведь в той принятой речи Повелитель группы обезьян очень большой страх Лакшманы оставил, словно намокшую одежду.

ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् ।
चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः ॥३॥
tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat
ciccheda vimadaścāsītsugrīvo vānareśvaraḥ
Затем Сугрива, Повелитель обезьян, на горло надетый, цветной, разнообразный, большой венок разорвал и стал свободен от опьянения.

स लक्ष्मणं भीमबलं सर्ववानरसत्तमः ।
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन् ॥४॥
sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ
abravītpraśritaṃ vākyaṃ sugrīvaḥ sampraharṣayan
Страшно сильному Лакшману тот, лучший среди всех обезьян, радующийся Сугрива сказал вежливую речь.

प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।
रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया ॥५॥
pranaṣṭā śrīśca kīrtiśca kapirājyaṃ ca śāśvatam
rāmaprasādātsaumitre punaḥ prāptamidaṃ mayā
Потеряно и счастье, и слава, и обезьянье царство вечное. По милости Рамы, о сын Сумитры, снова оно получено мной.

कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा ।
तादृशं विक्रमं वीर प्रतिकर्तुमरिन्दम ॥६॥
kaḥ śaktastasya devasya khyātasya svena karmaṇā
tādṛśaṃ vikramaṃ vīra pratikartumarindama
О герой, кто способен отплатить своими действиями за такой подвиг того божества прославленного, о укрощающий врагов.

सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् ।
सहायमात्रेण मया राघवः स्वेन तेजसा ॥७॥
sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam
sahāyamātreṇa mayā rāghavaḥ svena tejasā
Ситу получит Дхарматма, и убьёт Равану Рагхава своей силой с моей посильной помощью.

सहायकृत्यं हि तस्य येन सप्त महाद्रुमाः ।
शैलश्च वसुधा चैव बाणेनैकेन दारिताः ॥८॥
sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ
śailaśca vasudhā caiva bāṇenaikena dāritāḥ
Должна быть оказана помощь тому, кем поражены семь больших деревьев, и гора, и земля одной стрелой.

धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण ।
सशैला कम्पिता भूमिः सहायैस्तस्य किं नु वै ॥९॥
dhanurvisphāramāṇasya yasya śabdena lakṣmaṇa
saśailā kampitā bhūmiḥ sahāyaistasya kiṃ nu vai
Зачем же тому помощники, чьим звуком при натягивании лука потрясена Земля с горами?

अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ ।
गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् ॥१०॥
anuyātrāṃ narendrasya kariṣye’haṃ nararṣabha
gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram
Я сделаю сопровождение для повелителя людей, о бык среди людей, идущего убить Равану-врага со свитой.

यदि किंचिदतिक्रान्तं विश्वासात्प्रणयेन वा ।
प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥११॥
yadi kiṃcidatikrāntaṃ viśvāsātpraṇayena vā
preṣyasya kṣamitavyaṃ me na kaścinnāparādhyati
Если мною слугой немного упущено время, должно быть прощено от доверия или уважения. Нет никого, кто не ошибается.

इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः ।
अभवल्लक्ष्मणः प्रीतः प्रेम्णा चेदमुवाच ह ॥१२॥
iti tasya bruvāṇasya sugrīvasya mahātmanaḥ
abhavallakṣmaṇaḥ prītaḥ premṇā cedamuvāca ha
У так говорящего того Сугривы Махатмы Лакшмана стал довольным и с любовью это сказал.

सर्वथा हि मम भ्राता सनाथो वानरेश्वर ।
त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥१३॥
sarvathā hi mama bhrātā sanātho vānareśvara
tvayā nāthena sugrīva praśritena viśeṣataḥ
Всячески мой брат защищён, о Повелитель обезьян. особенно с тобой в качестве вежливого защитника, о Сугрива.

यस्ते प्रभावः सुग्रीव यच्च ते शौचमुत्तमम् ।
अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् ॥१४॥
yaste prabhāvaḥ sugrīva yacca te śaucamuttamam
arhastvaṃ kapirājyasya śriyaṃ bhoktumanuttamām
Ты заслуживаешь наслаждаться высочайшим великолепием обезьяньего царства, которое в соответствии с твоей силой, о Сугрива, высочайшей твоей чистотой.

सहायेन च सुग्रीव त्वया रामः प्रतापवान् ।
वधिष्यति रणे शत्रूनचिरान्नात्र संशयः ॥१५॥
sahāyena ca sugrīva tvayā rāmaḥ pratāpavān
vadhiṣyati raṇe śatrūnacirānnātra saṃśayaḥ
И с тобой помощником, о Сугрива, Рама Величественный убьёт врагов быстро, нет здесь сомнения!

धर्मज्ञस्य कृतज्ञस्य सङ्ग्रामेष्वनिवर्तिनः ।
उपपन्नं च युक्तं च सुग्रीव तव भाषितम् ॥१६॥
dharmajñasya kṛtajñasya saṅgrāmeṣvanivartinaḥ
upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam
И тобой знающим дхарму, благодарным, храбрым битвах сказано подходящее и своевременное.

दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति ।
वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥१७॥
doṣajñaḥ sati sāmarthye ko’nyo bhāṣitumarhati
varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama
Кроме моего старшего брата и тебя, кто другой должен сказать, знающий недостатках при наличии достоинства, о лучший из обезьян.

सदृशश्चासि रामस्य विक्रमेण बलेन च ।
सहायो दैवतैर्दत्तश्चिराय हरिपुङ्गव ॥१८॥
sadṛśaścāsi rāmasya vikrameṇa balena ca
sahāyo daivatairdattaścirāya haripuṅgava
И ты есть соответствующий Раме доблестью с силой, помощник, данный богами надолго, о Повелитель обезьян.

किंतु शीघ्रमितो वीर निष्क्राम त्वं मया सह ।
सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम् ॥१९॥
kiṃtu śīghramito vīra niṣkrāma tvaṃ mayā saha
sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam
Что же быстро отсюда, о герой, выходи ты со мной и утешь друга, огорчённого уводом жены.

यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् ।
मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि ॥२०॥
yacca śokābhibhūtasya śrutvā rāmasya bhāṣitam
mayā tvaṃ paruṣāṇyuktastacca tvaṃ kṣantumarhasi
И что от меня ты услышал сказанные Рамой, горе охваченным, грубости, то ты должен простить.