॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥

॥ सर्ग-३४॥
॥ sarga-34॥

तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा ।
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ॥१॥
tathā bruvāṇaṃ saumitriṃ pradīptamiva tejasā
abravīllakṣmaṇaṃ tārā tārādhipanibhānanā

नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति ।
हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः ॥२॥
naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣamarhati
harīṇāmīśvaraḥ śrotuṃ tava vaktrādviśeṣataḥ

नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः ।
नैवानृतकथो वीर न जिह्मश्च कपीश्वरः ॥३॥
naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ
naivānṛtakatho vīra na jihmaśca kapīśvaraḥ

उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ।
रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ॥४॥
upakāraṃ kṛtaṃ vīro nāpyayaṃ vismṛtaḥ kapiḥ
rāmeṇa vīra sugrīvo yadanyairduṣkaraṃ raṇe

रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम् ।
प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप ॥५॥
rāmaprasādātkīrtiṃ ca kapirājyaṃ ca śāśvatam
prāptavāniha sugrīvo rumāṃ māṃ ca parantapa

सुदुःखं शायितः पूर्वं प्राप्येदं सुखमुत्तमम् |
प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥६॥
suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukhamuttamam
prāptakālaṃ na jānīte viśvāmitro yathā muniḥ

घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण ।
अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥७॥
ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa
aho’manyata dharmātmā viśvāmitro mahāmuniḥ

स हि प्राप्तं न जानीते कालं कालविदां वरः ।
विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ॥८॥
sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ
viśvāmitro mahātejāḥ kiṃ punaryaḥ pṛthagjanaḥ

देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण ।
अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति ॥९॥
dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa
avitṛptasya kāmeṣu rāmaḥ kṣantumihārhati

न च रोषवशं तात गन्तुमर्हसि लक्ष्मण ।
निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ॥१०॥
na ca roṣavaśaṃ tāta gantumarhasi lakṣmaṇa
niścayārthamavijñāya sahasā prākṛto yathā

सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ ।
अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥११॥
sattvayuktā hi puruṣāstvadvidhāḥ puruṣarṣabha
avimṛśya na roṣasya sahasā yānti vaśyatām

प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता ।
महान्रोषसमुत्पन्नः संरम्भस्त्यज्यताम् अयम् ॥१२॥
prasādaye tvāṃ dharmajña sugrīvārthe samāhitā
mahānroṣasamutpannaḥ saṃrambhastyajyatām ayam

रुमां मां कपिराज्यं च धनधान्यवसूनि च ।
रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ॥१३॥
rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca
rāmapriyārthaṃ sugrīvastyajediti matirmama

समानेष्यति सुग्रीवः सीतया सह राघवम् ।
शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे ॥१४॥
samāneṣyati sugrīvaḥ sītayā saha rāghavam
śaśāṅkamiva rohiṇyā nihatvā rāvaṇaṃ raṇe

शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् ।
अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ॥१५॥
śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām
ayutāni ca ṣaṭtriṃśatsahasrāṇi śatāni ca

अहत्वा तांश्च दुर्धर्षान्राक्षसान्कामरूपिणः ।
न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥१६॥
ahatvā tāṃśca durdharṣānrākṣasānkāmarūpiṇaḥ
na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā

ते न शक्या रणे हन्तुमसहायेन लक्ष्मण ।
रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥१७॥
te na śakyā raṇe hantumasahāyena lakṣmaṇa
rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ

एवमाख्यातवान्वाली स ह्यभिज्ञो हरीश्वरः ।
आगमस्तु न मे व्यक्तः श्रवात्तस्य ब्रवीम्यहम् ॥१८॥
evamākhyātavānvālī sa hyabhijño harīśvaraḥ
āgamastu na me vyaktaḥ śravāttasya bravīmyaham

त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः ।
आनेतुं वानरान्युद्धे सुबहून्हरियूथपान् ॥१९॥
tvatsahāyanimittaṃ vai preṣitā haripuṅgavāḥ
ānetuṃ vānarānyuddhe subahūnhariyūthapān

तांश्च प्रतीक्षमाणोऽयं विक्रान्तान्सुमहाबलान् ।
राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ॥२०॥
tāṃśca pratīkṣamāṇo’yaṃ vikrāntānsumahābalān
rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ

कृता तु संस्था सौमित्रे सुग्रीवेण यथापुरा ।
अद्य तैर्वानरैर्सर्वैरागन्तव्यं महाबलैः ॥२१॥
kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā
adya tairvānarairsarvairāgantavyaṃ mahābalaiḥ

ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च ।
अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम ।
कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ॥२२॥
ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca
adya tvāmupayāsyanti jahi kopamarindama
koṭyo’nekāstu kākutstha kapīnāṃ dīptatejasām

तव हि मुखमिदं निरीक्ष्य कोपात्क्ष तजनिभे नयने निरीक्षमाणाः ।
हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः ॥२३॥
tava hi mukhamidaṃ nirīkṣya kopātkṣa tajanibhe nayane nirīkṣamāṇāḥ
harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ