|| वाल्मीकि रामायण – किष्किन्धाकाण्ड ||

|| सर्ग ७||

एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः |
अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः ||१||
evamuktastu sugrīvo rāmeṇārtena vānaraḥ |
abravītprāñjalirvākyaṃ sabāṣpaṃ bāṣpagadgadaḥ ||1||

न जाने निलयं तस्य सर्वथा पापरक्षसः |
सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् ||२||
na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ |
sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam ||2||

सत्यं तु प्रतिजानामि त्यज शोकमरिन्दम |
करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् ||३||
satyaṃ tu pratijānāmi tyaja śokamarindama |
kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm ||3||

रावणं सगणं हत्वा परितोष्यात्मपौरुषम् |
तथास्मि कर्ता नचिराद्यथा प्रीतो भविष्यसि ||४||
rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam |
tathāsmi kartā nacirādyathā prīto bhaviṣyasi ||4||

अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर |
त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम् ||५||
alaṃ vaiklavyamālambya dhairyamātmagataṃ smara |
tvadvidhānāṃ na sadṛśamīdṛśaṃ buddhilāghavam ||5||

मयापि व्यसनं प्राप्तं भार्याहरणजं महत् |
न चाहमेवं शोचामि न च धैर्यं परित्यजे ||६||
mayāpi vyasanaṃ prāptaṃ bhāryāharaṇajaṃ mahat |
na cāhamevaṃ śocāmi na ca dhairyaṃ parityaje ||6||

नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् |
महात्मा च विनीतश्च किं पुनर्धृतिमान्भवान् ||७||
nāhaṃ tāmanuśocāmi prākṛto vānaro’pi san |
mahātmā ca vinītaśca kiṃ punardhṛtimānbhavān ||7||

बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि |
मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि ||८||
bāṣpamāpatitaṃ dhairyānnigrahītuṃ tvamarhasi |
maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭumarhasi ||8||

व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तगे |
विमृशन्वै स्वया बुद्ध्या धृतिमान्नावसीदति ||९||
vyasane vārthakṛcchre vā bhaye vā jīvitāntage |
vimṛśanvai svayā buddhyā dhṛtimānnāvasīdati ||9||

बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते |
स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ||१०||
bāliśastu naro nityaṃ vaiklavyaṃ yo’nuvartate |
sa majjatyavaśaḥ śoke bhārākrānteva naurjale ||10||

एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये |
पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ||११||
eṣo’ñjalirmayā baddhaḥ praṇayāttvāṃ prasādaye |
pauruṣaṃ śraya śokasya nāntaraṃ dātumarhasi ||11||

ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् |
तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ||१२||
ye śokamanuvartante na teṣāṃ vidyate sukham |
tejaśca kṣīyate teṣāṃ na tvaṃ śocitumarhasi ||12||

हितं वयस्य भावेन ब्रूहि नोपदिशामि ते |
वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ||१३||
hitaṃ vayasya bhāvena brūhi nopadiśāmi te |
vayasyatāṃ pūjayanme na tvaṃ śocitumarhasi ||13||

मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः |
मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रामार्जयत् ||१४||
madhuraṃ sāntvitastena sugrīveṇa sa rāghavaḥ |
mukhamaśrupariklinnaṃ vastrāntena prāmārjayat ||14||

प्रकृतिष्ठस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः |
सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ||१५||
prakṛtiṣṭhastu kākutsthaḥ sugrīvavacanātprabhuḥ |
sampariṣvajya sugrīvamidaṃ vacanamabravīt ||15||

कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च |
अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया ||१६||
kartavyaṃ yadvayasyena snigdhena ca hitena ca |
anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tattvayā ||16||

एष च प्रकृतिष्ठोऽहमनुनीतस्त्वया सखे |
दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः ||१७||
eṣa ca prakṛtiṣṭho’hamanunītastvayā sakhe |
durlabho hīdṛśo bandhurasminkāle viśeṣataḥ ||17||

किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे |
राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ||१८||
kiṃ tu yatnastvayā kāryo maithilyāḥ parimārgaṇe |
rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ ||18||

मया च यदनुष्ठेयं विश्रब्धेन तदुच्यताम् |
वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते तव ||१९||
mayā ca yadanuṣṭheyaṃ viśrabdhena taducyatām |
varṣāsviva ca sukṣetre sarvaṃ sampadyate tava ||19||

मया च यदिदं वाक्यमभिमानात्समीरितम् |
तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् ||२०||
mayā ca yadidaṃ vākyamabhimānātsamīritam |
tattvayā hariśārdūla tattvamityupadhāryatām ||20||

अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन |
एतत्ते प्रतिजानामि सत्येनैव शपामि ते ||२१||
anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana |
etatte pratijānāmi satyenaiva śapāmi te ||21||

ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह |
राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ||२२||
tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha |
rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ ||22||

महानुभावस्य वचो निशम्य हरिर्नराणामृषभस्य तस्य |
कृतं स मेने हरिवीरमुख्यस्तदा स्वकार्यं हृदयेन विद्वान् ||२३||
mahānubhāvasya vaco niśamya harirnarāṇāmṛṣabhasya tasya |
kṛtaṃ sa mene harivīramukhyastadā svakāryaṃ hṛdayena vidvān ||23||