|| वाल्मीकि रामायण – किष्किन्धाकाण्ड ||
|| vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ||

|| सर्ग १||
|| sarga 1 ||

स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् |
रामः सौमित्रिसहितो विललापाकुलेन्द्रियः || १||
sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām |
rāmaḥ saumitrisahito vilalāpākulendriyaḥ || 1||

तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे |
स कामवशमापन्नः सौमित्रिमिदमब्रवीत् || २||
tasya dṛṣṭvaiva tāṃ harṣādindriyāṇi cakampire |
sa kāmavaśamāpannaḥ saumitrimidamabravīt || 2||

सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् |
यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव || ३||
saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam |
yatra rājanti śailābhā drumāḥ saśikharā iva || 3||

मां तु शोकाभिसन्तप्तमाधयः पीडयन्ति वै |
भरतस्य च दुःखेन वैदेह्या हरणेन च || ४||
māṃ tu śokābhisantaptamādhayaḥ pīḍayanti vai |
bharatasya ca duḥkhena vaidehyā haraṇena ca || 4||

अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम् |
द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् || ५||
adhikaṃ pravibhātyetannīlapītaṃ tu śādvalam |
drumāṇāṃ vividhaiḥ puṣpaiḥ paristomairivārpitam || 5||

सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः |
गन्धवान्सुरभिर्मासो जातपुष्पफलद्रुमः || ६||
sukhānilo’yaṃ saumitre kālaḥ pracuramanmathaḥ |
gandhavānsurabhirmāso jātapuṣpaphaladrumaḥ || 6||

पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् |
सृजतां पुष्पवर्षाणि वर्षं तोयमुचामिव || ७||
paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām |
sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva || 7||

प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः |
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् || ८||
prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ |
vāyuvegapracalitāḥ puṣpairavakiranti gām || 8||

मारुतः सुखसंस्पर्शो वाति चन्दनशीतलः |
षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु || ९||
mārutaḥ sukha-saṃsparśo vāti candanaśītalaḥ |
ṣaṭpadairanukūjadbhirvaneṣu madhugandhiṣu || 9||

गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः |
संसक्तशिखरा शैला विराजन्ति महाद्रुमैः || १०||
giriprastheṣu ramyeṣu puṣpavadbhirmanoramaiḥ |
saṃsaktaśikharā śailā virājanti mahādrumaiḥ || 10||

पुष्पिताग्रांश्च पश्येमान्कर्णिकारान्समन्ततः |
हाटकप्रतिसञ्चन्नान्नरान्पीताम्बरानिव || ११||
puṣpitāgrāṃśca paśyemānkarṇikārānsamantataḥ |
hāṭakapratisañcannānnarānpītāmbarāniva || 11||

अयं वसन्तः सौमित्रे नानाविहगनादितः |
सीतया विप्रहीणस्य शोकसन्दीपनो मम || १२||
ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ |
sītayā viprahīṇasya śokasandīpano mama || 12||

मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः |
हृष्टः प्रवदमानश्च समाह्वयति कोकिलः || १३||
māṃ hi śokasamākrāntaṃ santāpayati manmathaḥ |
hṛṣṭaḥ pravadamānaśca samāhvayati kokilaḥ || 13||

एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे |
प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण || १४||
eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare |
praṇadanmanmathāviṣṭaṃ śocayiṣyati lakṣmaṇa || 14||

विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताः |
भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः || १५||
vimiśrā vihagāḥ pumbhirātmavyūhābhinanditāḥ |
bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ || 15||

मां हि सा मृगशावाक्षीचिन्ताशोकबलात्कृतम् |
सन्तापयति सौमित्रे क्रूरश्चैत्रवनानिलः || १६||
māṃ hi sā mṛgaśāvākṣīcintāśokabalātkṛtam |
santāpayati saumitre krūraścaitravanānilaḥ || 16||

शिखिनीभिः परिवृता मयूरा गिरिसानुषु |
मन्मथाभिपरीतस्य मम मन्मथवर्धनाः || १७||
śikhinībhiḥ parivṛtā mayūrā girisānuṣu |
manmathābhiparītasya mama manmathavardhanāḥ || 17||

पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति |
शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु || १८||
paśya lakṣmaṇa nṛtyantaṃ mayūramupanṛtyati |
śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu || 18||

मयूरस्य वने नूनं रक्षसा न हृता प्रिया |
मम त्वया विना वासः पुष्पमासे सुदुःसहः || १९||
mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā |
mama tvayā vinā vāsaḥ puṣpamāse suduḥsahaḥ || 19||

पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे |
पुष्पभारसमृद्धानां वनानां शिशिरात्यये || २०||
paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me |
puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye || 20||

वदन्ति रावं मुदिताः शकुनाः सङ्घशः कलम् |
आह्वयन्त इवान्योन्यं कामोन्मादकरा मम || २१||
vadanti rāvaṃ muditāḥ śakunāḥ saṅghaśaḥ kalam |
āhvayanta ivānyonyaṃ kāmonmādakarā mama || 21||

नूनं परवशा सीता सापि शोचत्यहं यथा |
श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया || २२||
nūnaṃ paravaśā sītā sāpi śocatyahaṃ yathā |
śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā || 22||

एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः |
तां विचिन्तयतः कान्तां पावकप्रतिमो मम || २३||
eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ |
tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama || 23||

तां विना स विहङ्गो यः पक्षी प्रणदितस्तदा |
वायसः पादपगतः प्रहृष्टमभिनर्दति || २४||
tāṃ vinā sa vihaṅgo yaḥ pakṣī praṇaditastadā |
vāyasaḥ pādapagataḥ prahṛṣṭamabhinardati || 24||

एष वै तत्र वैदेह्या विहगः प्रतिहारकः |
पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति || २५||
eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ |
pakṣī māṃ tu viśālākṣyāḥ samīpamupaneṣyati || 25||

पश्य लक्ष्मण संनादं वने मदविवर्धनम् |
पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् || २६||
paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam |
puṣpitāgreṣu vṛkṣeṣu dvijānāmupakūjatām || 26||

सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु |
नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् || २७||
saumitre paśya pampāyāścitrāsu vanarājiṣu |
nalināni prakāśante jale taruṇasūryavat || 27||

एषा प्रसन्नसलिला पद्मनीलोत्पलायता |
हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता || २८||
eṣā prasannasalilā padmanīlotpalāyatā |
haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā || 28||

चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा |
मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः || २९||
cakravākayutā nityaṃ citraprasthavanāntarā |
mātaṅgamṛgayūthaiśca śobhate salilārthibhiḥ || 29||

पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते |
सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण || ३०||
padmakośapalāśāni draṣṭuṃ dṛṣṭirhi manyate |
sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa || 30||

पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः |
निःश्वास इव सीताया वाति वायुर्मनोहरः || ३१||
padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ |
niḥśvāsa iva sītāyā vāti vāyurmanoharaḥ || 31||

सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि |
पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् || ३२||
saumitre paśya pampāyā dakṣiṇe girisānuni |
puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām || 32||

अधिकं शैलराजोऽयं धातुभिस्तु विभूषितः |
विचित्रं सृजते रेणुं वायुवेगविघट्टितम् || ३३||
adhikaṃ śailarājo’yaṃ dhātubhistu vibhūṣitaḥ |
vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam || 33||

गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्रपुष्पितैः |
निष्पत्रैः सर्वतो रम्यैः प्रदीपा इव किंशुकैः || ३४||
giriprasthāstu saumitre sarvataḥ samprapuṣpitaiḥ |
niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kiṃśukaiḥ || 34||

पम्पातीररुहाश्चेमे संसक्ता मधुगन्धिनः |
मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः || ३५||
pampātīraruhāśceme saṃsaktā madhugandhinaḥ |
mālatīmallikāṣaṇḍāḥ karavīrāśca puṣpitāḥ || 35||

केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः |
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः || ३६||
ketakyaḥ sinduvārāśca vāsantyaśca supuṣpitāḥ |
mādhavyo gandhapūrṇāśca kundagulmāśca sarvaśaḥ || 36||

चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा |
चम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः || ३७||
ciribilvā madhūkāśca vañjulā bakulāstathā |
campakāstilakāścaiva nāgavṛkṣāśca puṣpitāḥ || 37||

नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताः |
अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः || ३८||
nīpāśca varaṇāścaiva kharjūrāśca supuṣpitāḥ |
aṅkolāśca kuraṇṭāśca cūrṇakāḥ pāribhadrakāḥ || 38||

चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः |
मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु || ३९||
cūtāḥ pāṭalayaścaiva kovidārāśca puṣpitāḥ |
mucukundārjunāścaiva dṛśyante girisānuṣu || 39||

केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः |
शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा |
तिनिशा नक्तमालाश्च चन्दनाः स्यन्दनास्तथा || ४०||
ketakoddālakāścaiva śirīṣāḥ śiṃśapā dhavāḥ |
śālmalyaḥ kiṃśukāścaiva raktāḥ kurabakāstathā |
tiniśā naktamālāśca candanāḥ syandanāstathā || 40||

विविधा विविधैः पुष्पैस्तैरेव नगसानुषु |
विकीर्णैः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः || ४१||
vividhā vividhaiḥ puṣpaistaireva nagasānuṣu |
vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ || 41||

हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् |
पुष्पमासे हि तरवः सङ्घर्षादिव पुष्पिताः || ४२||
himānte paśya saumitre vṛkṣāṇāṃ puṣpasambhavam |
puṣpamāse hi taravaḥ saṅgharṣādiva puṣpitāḥ || 42||

पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् |
चक्रवाकानुचरितां कारण्डवनिषेविताम् |
प्लवैः क्रौञ्चैश्च सम्पूर्णां वराहमृगसेविताम् || ४३||
paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām |
cakravākānucaritāṃ kāraṇḍavaniṣevitām |
plavaiḥ krauñcaiśca sampūrṇāṃ varāhamṛgasevitām || 43||

अधिकं शोभते पम्पा विकूजद्भिर्विहङ्गमैः || ४४||
adhikaṃ śobhate pampā vikūjadbhirvihaṅgamaiḥ || 44||

दीपयन्तीव मे कामं विविधा मुदिता द्विजाः |
श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् || ४५||
dīpayantīva me kāmaṃ vividhā muditā dvijāḥ |
śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām || 45||

पश्य सानुषु चित्रेषु मृगीभिः सहितान्मृगान् |
मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम् || ४६||
paśya sānuṣu citreṣu mṛgībhiḥ sahitānmṛgān |
māṃ punarmṛgaśāvākṣyā vaidehyā virahīkṛtam || 46||

एवं स विलपंस्तत्र शोकोपहतचेतनः |
अवैक्षत शिवां पम्पां रम्यवारिवहां शुभाम् || ४७||
evaṃ sa vilapaṃstatra śokopahatacetanaḥ |
avaikṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām || 47||

निरीक्षमाणः सहसा महात्मा
सर्वं वनं निर्झरकन्दरं च |
उद्विग्नचेताः सह लक्ष्मणेन
विचार्य दुःखोपहतः प्रतस्थे || ४८||
nirīkṣamāṇaḥ sahasā mahātmā
sarvaṃ vanaṃ nirjharakandaraṃ ca |
udvignacetāḥ saha lakṣmaṇena
vicārya duḥkhopahataḥ pratasthe || 48||

तावृष्यमूकं सहितौ प्रयातौ
सुग्रीवशाखामृगसेवितं तम् |
त्रस्तास्तु दृष्ट्वा हरयो बभूवुर्
महौजसौ राघवलक्ष्मणौ तौ || ४९||
tāvṛṣyamūkaṃ sahitau prayātau
sugrīvaśākhāmṛgasevitaṃ tam |
trastāstu dṛṣṭvā harayo babhūvur
mahaujasau rāghavalakṣmaṇau tau || 49||