संस्तूयमानो हनुमान्व्यवर्धत महाबलः ।
समाविध्य च लाङ्गूलं हर्षाच्च बलमेयिवान् ॥१॥
saṃstūyamāno hanumānvyavardhata mahābalaḥ ।
samāvidhya ca lāṅgūlaṃ harṣācca balameyivān ॥1॥

संस्तूयमानः (saṃstūyamānаḥ) – восхваляемый, हनुमान् (hanumān) – Хануман, व्यवर्धत (vyavardhata) – вырастал, рос, महाबलः (mahābalaḥ) – великосильный, समाविध्य (samāvidhya) – покрутив, च  (ca) – и, लाङ्गूलं (lāṅgūlaṃ) – хвост, हर्षात्  (harṣāt)  – радостно, च  (ca) – и, बलम् (balam) – силы, एयिवान् (eyivān) – достигший.

Восхваляемый Хануман вырастал великосильный, и покрутив хвост, и радостно достигший силы.

तस्य संस्तूयमानस्य सर्वैर्वानरपुंगवैः ।
तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ॥२॥
tasya saṃstūyamānasya sarvairvānarapuṃgavaiḥ ।
tejasāpūryamāṇasya rūpamāsīdanuttamam ॥2॥

तस्य (tasya) – его, संस्तूयमानस्य (saṃstūyamānasya) – восхваляемой, सर्वैः (sarvaiḥ) – всеми, वानर (vānara) – обезьяна,  पुंगवैः (puṃgavaiḥ) – героями, वानरपुंगवैः (vānarapuṃgavaiḥ) – обезьянами-героями, तेजसा (tejasā) – мощью, पूर्यमाणस्य (pūryamāṇasya) – наполняемой, रूपम् (rūpam) – форму, आसीत् (āsīt) – стал, अनुत्तमम् (anuttamam) – непревзойдённую, превосходнейшую.

Его, восхваляемой обезьянами-героями, мощью наполняемой, превосходнейшей формой он стал.

यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे ।
मारुतस्यौरसः पुत्रस्तथा संप्रत्यजृम्भत ॥३॥
yathā vijṛmbhate siṃho vivṛddho girigahvare ।
mārutasyaurasaḥ putrastathā saṃpratyajṛmbhata ॥3॥

यथा (yathā) – как, विजृम्भते (vijṛmbhate) – распрямляется, सिंहः (siṃhаḥ) – лев, विवृद्धः (vivṛddhаḥ) – окрепший,  गिरिगह्वरे (girigahvare) – (в) зарослях горы, मारुतस्य (mārutasy) – Маруты, औरसः (aurasaḥ) – родной, पुत्रिः (putraḥ) – сын, तथा (tathā) – так, संप्रति (saṃprati) – сейчас, अजृम्भत (ajṛmbhata) – распрямился.

Как распрямляется лев, окрепший (в) горных зарослях, так сейчас Маруты родной сын распрямился. 

अशोभत मुखं तस्य जृम्भमाणस्य धीमतः ।
अम्बरीषोपमं दीप्तं विधूम इव पावकः ॥४॥
aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ ।
ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ ॥4॥

अशोभत (aśobhata) – сияло, मुखम् (mukham) – лицо, तस्य (tasya) – его, जृम्भमाणस्य (jṛmbhamāṇasya) – выпрямляющегося, धीमतः (धीमतः) – мудрого, अम्बरीष (ambarīṣа) – Амбариша, उपमम् (upamam) – похожее (на), दीप्तम् (dīptam) – вспыхнувшее, विधूम (vidhūma) – бездымный, इव (iva) – как, словно, पावकः (pāvakaḥ) – огонь.

Сияло его лицо выпрямляющегося, мудрого, похожее на Амбариша, вспыхнувшее, словно бездымный огонь.

हरीणामुत्थितो मध्यात्संप्रहृष्टतनूरुहः ।
अभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत् ॥५॥
harīṇāmutthito madhyātsaṃprahṛṣṭatanūruhaḥ ।
abhivādya harīnvṛddhānhanumānidamabravīt ॥5॥

हरीणाम् (harīṇām) (среди) обезьян, उत्थितः (utthitaḥ) – поднявшийся, मध्यात् (madhyāt) – в середине, संप्रहृष्ट (saṃprahṛṣṭa) – вздыбленный, तनूरुहः (tanūruhaḥ) – волосы на теле, अभिवाद्य (abhivādya) – поприветствовав, हरीन् (harīn) – обезьян, वृद्धान् (vṛddhān) – стариков, हनुमान् (hanumān) – Хануман, इदम् (idam) – это, अब्रवीत् (abravīt) – сказал.

Поднявшийся в середине обезьян, со вздыбленными волосами на теле, поприветствовав обезьян-стариков, Хануман это сказал.

अरुजत्पर्वताग्राणि हुताशनसखोऽनिलः ।
बलवानप्रमेयश्च वायुराकाशगोचरः ॥६॥
arujatparvatāgrāṇi hutāśanasakho’nilaḥ ।
balavānaprameyaśca vāyurākāśagocaraḥ ॥6॥

तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः ।
मारुतस्यौरसः पुत्रः प्लवने नास्ति मे समः ॥७॥
tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ ।
mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ ॥7॥

उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्।
मेरुं गिरिमसंगेन परिगन्तुं सहस्रशः ॥८॥
utsaheyaṃ hi vistīrṇamālikhantamivāmbaram।
meruṃ girimasaṃgena parigantuṃ sahasraśaḥ ॥8॥

बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे ।
समाप्लावयितुं लोकं सपर्वतनदीह्रदम् ॥९॥
bāhuvegapraṇunnena sāgareṇāhamutsahe ।
samāplāvayituṃ lokaṃ saparvatanadīhradam ॥9॥

ममोरुजङ्घावेगेन भविष्यति समुत्थितः ।
संमूर्छितमहाग्राहः समुद्रो वरुणालयः ॥१०॥
mamorujaṅghāvegena bhaviṣyati samutthitaḥ ।
saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ ॥10॥

पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम् ।
वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥११॥
pannagāśanamākāśe patantaṃ pakṣisevitam ।
vainateyamahaṃ śaktaḥ parigantuṃ sahasraśaḥ ॥11॥

उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् ।
अनस्तमितमादित्यमभिगन्तुं समुत्सहे ॥१२॥
udayātprasthitaṃ vāpi jvalantaṃ raśmimālinam ।
anastamitamādityamabhigantuṃ samutsahe ॥12॥

ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे ।
प्रवेगेनैव महता भीमेन प्लवगर्षभाः ॥१३॥
tato bhūmimasaṃspṛśya punarāgantumutsahe ।
pravegenaiva mahatā bhīmena plavagarṣabhāḥ ॥13॥

उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् ।
सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम् ॥१४॥
utsaheyamatikrāntuṃ sarvānākāśagocarān ।
sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm ॥14॥

पर्वतान्कम्पयिष्यामि प्लवमानः प्लवंगमाः ।
हरिष्ये चोरुवेगेन प्लवमानो महार्णवम् ॥१५॥
parvatānkampayiṣyāmi plavamānaḥ plavaṃgamāḥ ।
hariṣye coruvegena plavamāno mahārṇavam ॥15॥

लतानां वीरुधां पुष्पं पादपानां च सर्वशः ।
अनुयास्यति मामद्य प्लवमानं विहायसा ।
भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे ॥१६॥
latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ ।
anuyāsyati māmadya plavamānaṃ vihāyasā ।
bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare ॥16॥

चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च ।
द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः ॥१७॥
carantaṃ ghoramākāśamutpatiṣyantameva ca ।
drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ ॥17॥

महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवंगमाः ।
दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् ॥१८॥
mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ ।
divamāvṛtya gacchantaṃ grasamānamivāmbaram ॥18॥

विधमिष्यामि जीमूतान्कम्पयिष्यामि पर्वतान् ।
सागरं क्षोभयिष्यामि प्लवमानः समाहितः ॥१९॥
vidhamiṣyāmi jīmūtānkampayiṣyāmi parvatān ।
sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ ॥19॥

वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा ।
ऋते सुपर्णराजानं मारुतं वा महाबलम् ।
न हि भूतं प्रपश्यामि यो मां प्लुतमनुव्रजेत् ॥२०॥
vainateyasya vā śaktirmama vā mārutasya vā ।
ṛte suparṇarājānaṃ mārutaṃ vā mahābalam ।
na hi bhūtaṃ prapaśyāmi yo māṃ plutamanuvrajet ॥20॥

निमेषान्तरमात्रेण निरालम्बनमम्बरम् ।
सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता ॥२१॥
nimeṣāntaramātreṇa nirālambanamambaram ।
sahasā nipatiṣyāmi ghanādvidyudivotthitā ॥21॥

भविष्यति हि मे रूपं प्लवमानस्य सागरम् ।
विष्णोः प्रक्रममाणस्य तदा त्रीन्विक्रमानिव ॥२२॥
bhaviṣyati hi me rūpaṃ plavamānasya sāgaram ।
viṣṇoḥ prakramamāṇasya tadā trīnvikramāniva ॥22॥

बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा ।
अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः ॥२३॥
buddhyā cāhaṃ prapaśyāmi manaśceṣṭā ca me tathā ।
ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ ॥23॥

मारुतस्य समो वेगे गरुडस्य समो जवे ।
अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥२४॥
mārutasya samo vege garuḍasya samo jave ।
ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ ॥24॥

वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः ।
विक्रम्य सहसा हस्तादमृतं तदिहानये ।
लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः ॥२५॥
vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ ।
vikramya sahasā hastādamṛtaṃ tadihānaye ।
laṅkāṃ vāpi samutkṣipya gaccheyamiti me matiḥ ॥25॥

तमेवं वानरश्रेष्ठं गर्जन्तममितौजसम् ।
उवाच परिसंहृष्टो जाम्बवान्हरिसत्तमः ॥२६॥
tamevaṃ vānaraśreṣṭhaṃ garjantamamitaujasam ।
uvāca parisaṃhṛṣṭo jāmbavānharisattamaḥ ॥26॥

वीर केसरिणः पुत्र वेगवन्मारुतात्मज ।
ज्ञातीनां विपुलः शोकस्त्वया तात प्रणाशितः ॥२७॥
vīra kesariṇaḥ putra vegavanmārutātmaja ।
jñātīnāṃ vipulaḥ śokastvayā tāta praṇāśitaḥ ॥27॥

तव कल्याणरुचयः कपिमुख्याः समागताः ।
मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः ॥२८॥
tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ ।
maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ ॥28॥

ऋषीणां च प्रसादेन कपिवृद्धमतेन च ।
गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् ॥२९॥
ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca ।
gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam ॥29॥

स्थास्यामश्चैकपादेन यावदागमनं तव ।
त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् ॥३०॥
sthāsyāmaścaikapādena yāvadāgamanaṃ tava ।
tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām ॥30॥

ततस्तु हरिशार्दूलस्तानुवाच वनौकसः ।
नेयं मम मही वेगं प्लवने धारयिष्यति ॥३१॥
tatastu hariśārdūlastānuvāca vanaukasaḥ ।
neyaṃ mama mahī vegaṃ plavane dhārayiṣyati ॥31॥

एतानि हि नगस्यास्य शिलासंकटशालिनः ।
शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ॥३२॥
etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ ।
śikharāṇi mahendrasya sthirāṇi ca mahānti ca ॥32॥

एतानि मम निष्पेषं पादयोः पततां वराः ।
प्लवतो धारयिष्यन्ति योजनानामितः शतम् ॥३३॥
etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ ।
plavato dhārayiṣyanti yojanānāmitaḥ śatam ॥33॥

ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः ।
आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ॥३४॥
tatastu mārutaprakhyaḥ sa harirmārutātmajaḥ ।
āruroha nagaśreṣṭhaṃ mahendramarimardanaḥ ॥34॥

वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम् ।
लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम् ॥३५॥
vṛtaṃ nānāvidhairvṛkṣairmṛgasevitaśādvalam ।
latākusumasaṃbādhaṃ nityapuṣpaphaladrumam ॥35॥

सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् ।
मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम् ॥३६॥
siṃhaśārdūlacaritaṃ mattamātaṅgasevitam ।
mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam ॥36॥

महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः ।
विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः ॥३७॥
mahadbhirucchritaṃ śṛṅgairmahendraṃ sa mahābalaḥ ।
vicacāra hariśreṣṭho mahendrasamavikramaḥ ॥37॥

पादाभ्यां पीडितस्तेन महाशैलो महात्मना ।
ररास सिंहाभिहतो महान्मत्त इव द्विपः ॥३८॥
pādābhyāṃ pīḍitastena mahāśailo mahātmanā ।
rarāsa siṃhābhihato mahānmatta iva dvipaḥ ॥38॥

मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोच्चयः ।
वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः ॥३९॥
mumoca salilotpīḍānviprakīrṇaśiloccayaḥ ।
vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ ॥39॥

नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः ।
उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि ॥४०॥
nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ ।
utpatadbhirvihaṃgaiśca vidyādharagaṇairapi ॥40॥

त्यज्यमानमहासानुः संनिलीनमहोरगः ।
शैलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः ॥४१॥
tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ ।
śailaśṛṅgaśilodghātastadābhūtsa mahāgiriḥ ॥41॥

निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः ।
सपताक इवाभाति स तदा धरणीधरः ॥४२॥
niḥśvasadbhistadā taistu bhujagairardhaniḥsṛtaiḥ ।
sapatāka ivābhāti sa tadā dharaṇīdharaḥ ॥42॥

ऋषिभिस्त्राससंभ्रान्तैस्त्यज्यमानः शिलोच्चयः ।
सीदन्महति कान्तारे सार्थहीन इवाध्वगः ॥४३॥
ṛṣibhistrāsasaṃbhrāntaistyajyamānaḥ śiloccayaḥ ।
sīdanmahati kāntāre sārthahīna ivādhvagaḥ ॥43॥

स वेगवान्वेगसमाहितात्मा; हरिप्रवीरः परवीरहन्ता ।
मनः समाधाय महानुभावो; जगाम लङ्कां मनसा मनस्वी ॥४४
sa vegavānvegasamāhitātmā; haripravīraḥ paravīrahantā ।
manaḥ samādhāya mahānubhāvo; jagāma laṅkāṃ manasā manasvī ॥44॥