|| वाल्मीकि रामायण – किष्किन्धाकाण्ड ||

|| सर्ग ५||

ऋश्यमूकात्तु हनुमान्गत्वा तं मलयं गिरम् |
आचचक्षे तदा वीरौ कपिराजाय राघवौ ||१||
ṛśyamūkāttu hanumāngatvā taṃ malayaṃ giram |
ācacakṣe tadā vīrau kapirājāya rāghavau ||1||

अयं रामो महाप्राज्ञः सम्प्राप्तो दृढविक्रमः |
लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ||२||
ayaṃ rāmo mahāprājñaḥ samprāpto dṛḍhavikramaḥ |
lakṣmaṇena saha bhrātrā rāmo’yaṃ satyavikramaḥ ||2||

इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः |
धर्मे निगदितश्चैव पितुर्निर्देशपालकः ||३||
ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ |
dharme nigaditaścaiva piturnirdeśapālakaḥ ||3||

तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः |
रक्षसापहृता भार्या स त्वां शरणमागतः ||४||
tasyāsya vasato’raṇye niyatasya mahātmanaḥ |
rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇamāgataḥ ||4||

राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः |
दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ||५||
rājasūyāśvamedhaiśca vahniryenābhitarpitaḥ |
dakṣiṇāśca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ ||5||

तपसा सत्यवाक्येन वसुधा येन पालिता |
स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः ||६||
tapasā satyavākyena vasudhā yena pālitā |
strīhetostasya putro’yaṃ rāmastvāṃ śaraṇaṃ gataḥ ||6||

भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ |
प्रतिगृह्यार्चयस्वेमौ पूजनीयतमावुभौ ||७||
bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau |
pratigṛhyārcayasvemau pūjanīyatamāvubhau ||7||

श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः |
भयं स राघवाद्घोरं प्रजहौ विगतज्वरः ||८||
śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ |
bhayaṃ sa rāghavādghoraṃ prajahau vigatajvaraḥ ||8||

स कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपः |
दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ||९||
sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ |
darśanīyatamo bhūtvā prītyā provāca rāghavam ||9||

भवान्धर्मविनीतश्च विक्रान्तः सर्ववत्सलः |
आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ||१०||
bhavāndharmavinītaśca vikrāntaḥ sarvavatsalaḥ |
ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ ||10||

तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो |
यत्त्वमिच्छसि सौहार्दं वानरेण मया सह ||११||
tanmamaivaiṣa satkāro lābhaścaivottamaḥ prabho |
yattvamicchasi sauhārdaṃ vānareṇa mayā saha ||11||

रोचते यदि वा सख्यं बाहुरेष प्रसारितः |
गृह्यतां पाणिना पाणिर्मर्यादा वध्यतां ध्रुवा ||१२||
rocate yadi vā sakhyaṃ bāhureṣa prasāritaḥ |
gṛhyatāṃ pāṇinā pāṇirmaryādā vadhyatāṃ dhruvā ||12||

एतत्तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् |
सम्प्रहृष्टमना हस्तं पीडयामास पाणिना |
हृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम् ||१३||
etattu vacanaṃ śrutvā sugrīvasya subhāṣitam |
samprahṛṣṭamanā hastaṃ pīḍayāmāsa pāṇinā |
hṛdyaṃ sauhṛdamālambya paryaṣvajata pīḍitam ||13||

ततो हनूमान्सन्त्यज्य भिक्षुरूपमरिन्दमः |
काष्ठयोः स्वेन रूपेण जनयामास पावकम् ||१४||
tato hanūmānsantyajya bhikṣurūpamarindamaḥ |
kāṣṭhayoḥ svena rūpeṇa janayāmāsa pāvakam ||14||

दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम् |
तयोर्मध्ये तु सुप्रीतो निदधे सुसमाहितः ||१५||
dīpyamānaṃ tato vahniṃ puṣpairabhyarcya satkṛtam |
tayormadhye tu suprīto nidadhe susamāhitaḥ ||15||

ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् |
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ||१६||
tato’gniṃ dīpyamānaṃ tau cakratuśca pradakṣiṇam |
sugrīvo rāghavaścaiva vayasyatvamupāgatau ||16||

ततः सुप्रीतमनसौ तावुभौ हरिराघवौ |
अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः ||१७||
tataḥ suprītamanasau tāvubhau harirāghavau |
anyonyamabhivīkṣantau na tṛptimupajagmatuḥ ||17||

ततः सर्वार्थविद्वांसं रामं दशरथात्मजम् |
सुग्रीवः प्राह तेजस्वी वाक्यमेकमनास्तदा ||१८||
tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam |
sugrīvaḥ prāha tejasvī vākyamekamanāstadā ||18||